पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे नवस्तु ना स्तुतौ त्रिश्तु नवीने स्त्री तु सा नवा | कार्पासीसंज्ञके गुल्मे नष्टस्तु त्रिस्तरोहिते || ६६७ ॥ १. पलायिते मृते चाथ नष्टा स्त्री स्पृष्टमैथुना । या कन्यका भवेत् तस्यां नन्दिस्तु स्त्री सुखे तथा ॥ ६६८ ॥ भेरीसंज्ञकवाद्येऽथ देवदेवस्य शूलिनः । प्रतीहारे नृलिङ्गः स्याद् धातावपि च नन्दतौ ॥ ६६९ ॥ न्यञ्कुर्गुरुकुलेवासिशिष्ये मुन्यन्तरे च ना । मृगभेदे द्वयोर्नप्ता पुनर्दोहित्रपौत्रयोः ॥ ६७० ॥ पौत्रपुत्रेऽपि च द्वे स्याद् द्वेऽपत्ये तदनन्तरे । नपादेष तकारान्तः सर्वे दान्तं नपाद्ध्वनिम् ॥ ६७१ ॥ प्रमादात् सज्जनो दृष्ट्वा सर्पेऽपत्येऽभ्यभाषत । नन्दी नन्दीश्वरे माषे नायनान्द्याश्च पाठके || ६७२ ॥ ना नन्दिनी तु स्त्री गौर्या हरीतक्यां ननान्दरि । सूक्ष्मैलायामयोध्यायां प्रशस्ते वास्तुभूतले || ६७३ ॥ नभः (क्लीबाभ्रयोः स्वंर्गे: स्वर्गाश्रयोः क्लीवं) सूर्ये वारिणि चाथ तत् । नभसी इति तु द्यावापृथिव्योरास्त्रियां पुनः ॥ ६७४ ॥ श्रावणे मासि वर्षास्वप्यजयस्तु पठत्यमुम् । वृद्धेऽपि त्रिषु तत्र स्यादथ नाको नृलिङ्गकः ॥ ६७५ ॥ सूर्येऽन्तरिक्षे तु स्वर्गेऽप्येनं केचिन्नृशण्डयोः । पुत्रयोस्तु द्वयोर्नागः पुनर्ना नागकेसरे ॥ ६७६ ॥ मेघे च नागदन्त्यां च नागवल्ल्यां च कश्चन । अस्त्री तु वङ्गे सीसे च द्वे तु ग्राहाख्ययादसि ॥ ६७७ ॥ गजे सर्पे त्रि तु स्थूले तस्मिंस्त्वर्थे स्त्रियां यदा | तदा नागीति ङीषि स्यान्नाथस्त्विन्द्रे पुमांस्त्रि तु ॥ ६७८ ॥ 'स' क. ख. घ. ड. पाठः, २. 'बु' ङ. पाठः,