पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/११

पुटमेतत् सुपुष्टितम्
एकाक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।


द्वन्द्वपूर्वनिपातेषु भूयोभूयः क्वचित् क्वचित् ।
अन्यथाकरणं दृष्टं पौरस्त्येषु निघण्टुषु ॥ ४३ ॥
तच्च वृत्ता [१] नुरोधेन कृतं तैर्न प्रमादतः ।
ग्रन्थगौरवभीत्यैव तच्चास्माभिः कृतं तथा ॥ ४४ ॥
अथ स्त्रियां बहुष्वापः सलिले छन्दसोरपि ।
शताक्षरेऽष्टनवतिस्वरे ह्रीबेर एव च ॥ ४५ ॥
भूमेरधस्ताल्लोकेषु यत् त्विदं जलवाचिनाम् ।
अतिदेशो वैजयन्त्यां मुस्ते तन्न विरोचते ॥ ४६ ॥
आप इत्येवमाम्नातं समाम्नाये स्वनामसु ।
तत्र सन्दिह्यतेऽप्शब्दो जसन्तः किन्नु पठ्यते ॥ ४७ ॥
आपशब्दोऽथवा स्वन्त इति तस्यापि दृश्यते ।
ऋचि प्रयोगः स यथा 'मध्य आपस्य तिष्ठति' [२] ॥ ४८ ॥
तस्मादर्थतया व्योम नाप्शब्दस्येह[३] कीर्तितम् ।
शब्दो रक्षणे तृप्तौ प्रीताववगतौ गतौ ॥ ४९ ॥
वृद्धाववाप्तौ दीप्तौ च प्रवेशे श्रवणेच्छयोः ।
स्वाम्यसामर्थ्ययांच्ञासु क्रियायां भावहिंसयोः ॥ ५० ॥
आलिङ्गने च दहनेऽप्यर्थेष्वेकान्नविंशतौ ।
अत्यन्तमप्रसिद्धत्वादेवमादि न वक्ष्यते ॥ ५१ ॥
ऊर्गन्नान्नरसोत्साहबलेषु स्याच्चतुर्ष्वपि ।
ऋशब्दस्त्वदितौ स्वर्गेऽप्यृग् वाण्यां पद्यमात्रके ॥ ५२ ॥
क्ष्माशब्दो भुवि नद्यां च गिर्शब्दो वाचि योषिति ।
ज्या भूमिमौर्योस्त्वग् गन्धद्रव्ये चर्मणि वल्कले ॥ ५३ ॥
त्विड् ज्वालादीप्तिशोभासु तृट् तु वाञ्छापिपासयोः ।
द्वार्द्वारोपाययोरुक्ता द्योशब्दः स्वर्गनाकयोः || ५४ ॥


  1. 'द्धा' घ. पाठः.
  2. सामवेदे (उत्त. प्रपा. ८. सू. १४. म. ३)
  3. 'ति' ख. पाठः.