पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ नानार्थार्णवसंक्षेपे बाहुल्येऽप्यशनत्यागे मृतौ प्रगमने तथा । बाल्यादिवयसि त्रिस्तु तुल्येऽर्थे प्राच्यवाक् पुनः ॥७५९॥ प्राग्दाक्षणे शरावत्या देशे ना प्राग्भवे त्रिषु । पाक्यं तु त्रिषु पक्तव्ये क्लीबं तु विडसंज्ञके ।। ७६० ॥ लवणे भूमिलवणसंज्ञे च लवणेऽथ नप् । प्राध्वं स्याद् दूरमार्गे च बन्धने चेति मन्वते ॥ ७६१ ॥ प्रवर्णतु त्रिरित्येवं केचिदन्ये तु मन्वते । आनुकूल्यार्थकं प्राध्वमव्ययं चेत्यथ स्त्रियाम् ॥ ७६२॥ पार्ष्णिरुन्मत्तनार्या स्यात् पादग्रन्थेरघोऽपि च । पुमांस्तु पृतनाकट्यां पाण्डुस्तु नरि राजनि ॥ ७६३॥ धृतराष्ट्रानुजे पाण्ड्यदेशराजान्तरेऽपि च । शालिजात्यन्तरे रोगभेदे खर्जूरपादपे ॥ ७६४ ॥ वर्णभेदे तद्वति तु त्रिः स्वर्जूरफले तु नप् । पातुः पुंसि विरिञ्चेऽन्यस्त्वाह रक्षितरि त्रिषु ॥ ७६५ ॥ प्लावी तु पक्षिमृगयोर्द्वयोरथ नपुंसकम् । पाथिर्ज्योतिषि नद्यां च स्वर्गे चन्द्रेऽप्यथास्त्रियाम् ॥ ७६६ ॥ सूर्ये प्रियस्तु करुणसंज्ञवृक्षे धवे त्रि तु । वल्लभे सुन्दरे स्त्री तु प्रियाभीप्सितयोषिति ॥ ७६७ ॥ १. पिङ्गो मण्डलिसर्पाणां प्रभेदे महिषे द्वयोः । ना पिशङ्गाह्वये वर्ण ऋषिभेदे च सर्षपे ॥ ७६८ ॥ पिशङ्गवर्णयुक्ते तु त्रि स्त्रियां पिङ्गलाह्वये । पिङ्गा पक्ष्यन्तरे ब्रह्मरीतिसंज्ञे च लोहके ॥ ७६९॥ पिण्डो गुडोरके | पुंसि सङ्घाताजीवयोरपि । अजयस्तु निवापेऽपि शब्दवित् प्राब्रवीदमुम् ॥ ७७०॥ 'र्येऽर्थे' क. घ. ङ. पाठ: २. 'ल्पे' ख ग. पाठः. ३. 'दिदम्' ग. पाठः + 'पिण्डो गुडेरकः । गण्डोरच गडोलच' (पु. १६७. लो. १०१) इति तु वैजयन्ती ।