पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । ध्यामाख्यभेषजस्तम्बे सर्वतोभद्रकादिषु । शैवागमप्रसिद्धेषु मण्डलेष्वपि ना तु सः ॥ ७९४ ॥ गुग्गुलौ नगरे त्वेषा पुरी लिङ्गत्रये द्वयोः । मर्त्यजात्यन्तरे शूद्रमहिषीजेऽथ केचन ॥ ७९९ ॥ आहुः पुरिमिकारान्तामपि स्त्री नगरे बुधाः । कश्चित् तु पुंसि राज्ञ्याह ना तु शैलान्तरे पुरुः ॥ ७९६ ॥ गङ्गाद्वारप्रदेशस्थे मनुष्ये तु द्वयोरयम् । महति त्रिषु नैरुक्ताः पुनर्बहुषु मन्वते ॥ ७९७ ॥ पूर्वा स्त्रियामिन्द्रादेशि त्र्यपरप्रतियोगिनि । दिग्देशकालविषयेष्वग्रप्रथमयोरपि ॥ ७९८ ॥ पुराणे पुंबहुत्वे तु पूर्वजेष्वेष वर्तते । पितामहादिष्वथ ना पूज्यः स्याच्छ्शुरे त्रि तु ॥ ७९९ ॥ पूजनीयेऽथ पूरो ना नद्याः सलिलबृंहणे । पुनर्नवायां नृस्त्री तु पूर्तौ पूरी तु सा स्त्रियाम् ॥ ८०० ॥ वंशवाद्येऽथ पूर्त क्ली खातादौ पुण्यकर्मणि । त्रि तु पूर्णे रक्षिते च पूर्णं तु सलिले नपि ॥ ८०१ ॥ पूर्तौ च पौर्णमास्यां तु पूर्णा स्त्री स्यात् तिथिष्वपि । पञ्चमीदशमीपञ्चदशीषु तिसृषु त्रि तु ॥ ८०२ ॥ पूरिते च समग्रे च प्रवदन्ति मनीषिणः । आकर्णकर्षणे चेषोः पूगस्तु निवहे पुमान् ॥ ८०३ ॥ क्रमुकेऽद्रौ च केचित् तु पूगीमर्थेऽत्र मन्वते । स्त्रियां तस्य फले क्लीबं पूषस्तु नरि पादपे ॥ ८०४ ॥ ब्रह्मदारुसमाख्येऽथ पूषा स्त्रीपुंसलिङ्गकः । वृद्धिक्रियायां पूतिस्तु तृणजात्यन्तरे पुमान् ॥ ८०५ ॥ १. 'ख्ये' ख. ङ. पाठः २. 'नि' क. ख. घ, ङ, पाठः, १११