पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे मुखतोयादिसंभूते धूमाभासे च वस्तुनि | शाकभेदे च बाप्पी तु स्त्रीलिङ्गा भेषजान्तरे ॥ ८५४ ॥ हिगुपत्राह्वये बाधा न क्ली दुःखनिषेधयोः । ना तु क्षुद्रफले पूगे बले चाथ प्रवाहणे ॥ ८५५ ॥ बाहा नृस्त्री स्त्रियां वाही वास्त्रे तु त्रिर्वहिर्भवे । क्ली तु स्वकल्पिते नृत्ते बाढं तु स्याद् भृशे त्रिषु ॥ ८५६ ॥ क्लीवं त्वनुमतौ च स्यात् प्रतिज्ञायां च धिक् पुनः । अवश्यमर्थे देवानांप्रियः माह हलायुधः ॥ ८५७ ॥ बाहुः पुरुषभेदे ना क्वचिन्भृस्त्री पुनर्भुजे। प्रमाणभेदे षट्त्रिंशदङ्गुलेऽप्यब्रवीन्मुनिः ॥ ८१८ ॥ गृहादिद्वारपार्श्वस्थयाज्ञिकख्यातदारुषु । बिम्बोsस्त्री मण्डलसमप्रतिभामुखलक्ष्मसु ॥ ८५९ ॥ प्रतिबिम्बे तत्प्रकृतौ समानत्वोषधानयोः । आदर्श स्त्री तु बिम्बी स्यादोष्ठी संज्ञलतान्तरे || ८६० ।। क्ली तु तस्याः फले द्वे तु कृकलासान्तरे विदुः । यो नानावर्णभाक् तस्मिन्नथ विल्वः पुमान् द्रुमे ॥ ८६१ ॥ श्रीफलाख्ये फले त्वस्य क्ली मानेऽपि पलाह्वये | बिन्दुर्ना विप्रुषि पशुशरीरस्थपपत्सु च ॥ ८६२ ॥ लवेऽन्योऽवयवेऽप्यन्यो वैजयन्त्यां तु दृश्यते । नश्यत्प्रसूतियोषायां स्त्रीलिङ्गो दृश्यते पुनः ॥ ८६३ ॥ पुल्लिङ्गोऽमरकोशस्य शेषे सारस्वतोदिते । बीजो ना यावशूकाख्ये यवक्षारान्तरे तथा ॥ ८६४ ॥ धान्ये स्याद् वंशजे तु त्रिर्वीजी वीजयति त्रिषु | ताते तु पुंसि बुद्धो ना हुगते त्रि तु पण्डिते ॥ ८६५ ॥ १. 'या' क. ख. घ, ङ, पाठः,