पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे योनौ केचित् त्वभेदेन मन्यन्ते पुन्नपुंसकम् । सूर्यतद्भेदयोस्त्वेष पुमानेव न संशयः ॥ ८७८ ॥ भङ्गस्तु ना तरङ्गे स्याद् भञ्जने च स्त्रियां पुनः । मातुलान्याह्वये धान्ये भङ्गा भद्रस्तु नोक्षणि ॥ ८७९ ॥ गजभेदे द्वयोः क्ली तु सामभेदे शुभे सुखे । एतयोस्त्वर्थयोरेकयुक्ते बृहति च त्रिषु ॥ ८८० ॥ साधौ च स्त्री तु भद्रा स्याद् दूर्वाशारिबयोस्तथा । रास्त्रायां चाथ पक्षस्य त्रयः स्युस्तिथिपञ्चकाः ॥ ८८१ ॥ तेषां द्वितीयतिथिषु भवस्तु प्राप्तिसत्तयोः । शम्भौ जन्मनि संसारे शुभेऽप्याह तु सज्जनः ॥ ८८२ ॥ कोपेऽथ भवितर्येष त्रि भण्डं तु नपुंसकम् । कोशस्थेऽर्थे धनवतां हास्यकारिणि तु त्रिषु ॥ ८८३ ॥ भण्डी मण्डूकपर्णाख्यतृणस्तम्बे स्त्रियामियम् । परिहासे तु भण्डा स्त्रीपुंसयोर्भक्तवाक् पुनः ॥ ८८४ ।। सेवाय|मोदने क्ली त्रिः सेविते भक्तिमत्यपि । भटस्तु योघे ना मर्त्यजातिभेदे तु स द्वयोः ॥ ८८९ ॥ नटी विप्रोद्भवे भव्यः पुनर्ना पादपान्तरे । कैर्मरङ्गाह्वये क्ली तु फले तस्य धने तथा ॥ ८८६ ।। कल्याणाख्यगुणे च स्याद् भेद्यलिङ्गं तु तद्वति । योग्ये भवितरि प्राप्ये भवितव्ये तु तन्नपि ॥ ८८७ ॥ भ्रमिः स्त्री भ्रमणे धात्वोमतौ भ्राम्यतौ च ना | भरुस्तु भर्तरि त्रिर्ना वर्णे भर्तृ त्रि पोष्टरि ॥ ८८८ ॥ स्वामिधारकयोर्ना तु पाणिग्राहे भवत् पुनः । सर्वनाम त्रि पूज्ये स्यात् स्त्र्यर्थे तत्र भवत्यसौ ॥ ८८९ ॥ १. 'नागर' ख. पाठ:. २. 'र्ता तु पो' ग. पाठः. S 'मण्डकप भण्डीरी भाण्डी योजनवल्ल्यपि' (पु. ५७. लो. १४५) इति तु वैजयन्ती ।