पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे वणिङ्मूलधनेऽन्ये तु पण्ये केचिदुपस्करे । भाण्डी तु स्त्री शिरीषद्रौ भण्डसम्बन्धिनि त्रिषु ॥ ९०२ ॥ भ्राजो ना श्लोकभेदेषु क्वचित् सामान्तरे तु नप् | भाष्यं तु क्ली विवरणग्रन्थजात्यन्तरे यथा ॥ ९०३ ॥ महाभाष्यादि तत्र स्याद् भाषणीये तु भेद्यवत् । भानुर्ना भास्करे घस्रे नृस्त्रियोस्तु गभस्तिषु ॥ ९०४ ॥ भास्वानन्दौ रवौ पुंसि भेद्यलिङ्गं तु भास्वरे । भास्वतीति स्त्रियां नद्यामुषस्यप्यंथ भिल्लवाक् ॥ ९०५ ॥ नृजातिभेदे शबरान्निष्ट्यपूर्वान्ध्रिकासुते । द्वयोः स्यात् सज्जनस्त्वाह पुल्लिङ्गं पक्कणे त्रि तु ॥ ९०६ ॥ भिन्द्रं स्याददृढे क्ली तु व(स्त्रे?ज्रे)ऽन्यो दरणेऽवदत् । भिक्षुः पुंसि परिव्राजि त्रि तु भिक्षणशीलके ।। ९०७ ।। चतुर्थकालाशिनि च भिदुस्तु नरि मन्मथे । वज्रे च घुणसंज्ञे तु क्रिमौ द्वे ना तु भीमवाक् ॥ ९०८ ॥ शम्भौ च भीमसेने च त्रि तु क्रूरे भयानके । भीष्मः शान्तनवे पुंसि भेद्यलिङ्गं भयानके ॥ ९०९ ॥ भीरुः पुंसीङ्गुदतरौ स्त्रियां चोर्वारुयोषितोः । योषद्भेदे परे त्रिस्तु कातरेऽथ भुजः पुमान् ॥ ९१० ॥ भूर्जसंज्ञद्रुमे नृस्त्री बाहौ भूमानगोचरे । पदार्थभेदे च भ्रुरिक् पुनः स्त्री बाहुकन्दयोः ॥ ९११ ॥ उक्ताद्युत्कृतिपर्यन्तच्छन्दस्स्वकाक्षराधिके । छन्दोभेदे वसायां च कश्चित् तु भुवि चावदत् ॥ ९१२ ॥ १. 'द्यं' क. घ. ङ. पाठः, + ' तूर्वा' इति पाठः स्यात् ।