पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । अन्येतु त्रायते मां यस्तत्र त्रिष्विति मन्वते । मानं तु क्ली परिच्छेदे प्रस्थादौ चापि हिंसने ॥ ९८१ ॥ लग्नाद् दशमराशौ च विदुः साव्वत्सरा इदम् । प्रक्षेपे प्रणिदाने च सम्भवे सम्भवस्त्वसौ ॥ ९८२ ॥ आधारानतिरिक्तत्वमाधेयस्येह ना पुनः । ज्ञाने चित्तसमुन्नत्यां पूजायां च स्त्रियां पुनः ।। ९८३ ॥ मानी कुडुबसंज्ञस्य परिमाणस्य सा द्वये । म्लानं म्लानवति त्रि स्यात् क्ली तु म्लानौ द्वयोः पुनः ॥ ९८४ ॥ मण्डूकभेदे गृहजे मारस्तु नरि मन्मथे । मृतिमारणयोः स्त्री तु मारी स्याद् देवतान्तरे ॥ ९८५ ॥ देवतान्तरमप्येतत् कालरात्रीति सज्जनः । माल्यं क्ली कुसुमे पुष्पमालायां चाथ भेद्यवत् ॥ ९८६ ॥ धायें माध्यस्तु कुन्दाख्यद्रुमे ना प्रसवेऽस्य नप् । माघसाधौ पुनस्त्रि स्यात् पौर्णमास्यां पुनः स्त्रियाम् ॥ ९८७ ॥ मघा नक्षत्रयुक्तायां माघी मासे तु तद्वति । माघो ना त्रिर्मघासंज्ञनक्षत्रयुतकालजे ॥ ९८८ ॥ मार्गो नाध्वनि मार्ष्टौ च मार्गशीर्षाख्यमासि च । तथा मृगमदे सौम्यनक्षत्रेऽप्यब्रवीदिदम् ॥ ९८९ ॥ वैजयन्त्यां नृस्त्रियोस्तु मार्गा मार्गणकर्मणि । मार्गी तु पौर्णमास्यां स्त्री मार्गशीर्ष्या त्रिषु त्वियम् ॥ ९९० ॥ मृगस्य स्याद् विकारादौ मांसं तु पिशिते नपि । वाक्पतिस्तु नरेऽप्याह निर्मूलत्वादसाधु तत् ॥ ९९१॥ मांसी तु स्त्र्यामिषीसंज्ञगन्धद्रव्येऽथ माषवाक् । ना क्लीबं चापरे वृष्यसंज्ञधान्यान्तरे तथा ॥ ९९२ ॥ १२७.