पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे पञ्चगुञ्जात्मकोन्मानभेदेऽन्येषां पुनर्मतम् । तण्डुलोन्मानतुलिते वस्तुनीत्यपरः पुनः ॥ ९९३ ॥ कार्षापणप्रभेदेऽथ पुंस्येव मषणे विदुः । मषणं हिंसनं विद्यात् सर्वलोकतते पुनः ॥ ९९४ ॥ मृत्यौ मरणसंज्ञे स्त्री मारिर्मारयतौ पुनः । धातौ ना मातृशब्दस्तु पार्वत्यां जननीगवोः ॥ ९९५ ॥ ब्राह्मयाद्यासु च देवीषु *वेषणीसरितोरपि । अकारादिकवर्णानामाम्नाये तारकासु च ॥ ९९६ ॥ अश्विन्यादिषु पौष्याख्यपौर्णमास्यां च सा स्त्रियाम् । मानकारिणि तु त्रि स्यात् स्व्यर्थे मात्रीति तत्र च ॥ ९९७ ।। मित्रं तु भेषजे क्लीबं स्थौणेयाख्ये सुहृद्यपि । लग्नाच्चतुर्थराशौ च मित्रं सावँत्सरा विदुः ॥ ९९८ ॥ ना त्वर्के चार्कभेदे च मिषं तु क्ली छलेऽथ तत् । घर्धरीनृपसम्भूते मर्त्यजात्यन्तरे द्वयोः ॥ ९९९ ॥ मानो ना द्वादशे राशौ द्वे तु मत्स्ये त्रि हिंसिते । यष्टौ तु मीना स्त्री क्ली तु हिंसने मीढवाक् पुनः ॥ १००० ॥ मेषे द्वयोर्मूत्रणे क्ली भेद्यलिङ्गं तु मूत्रिते । देवरे तु नियुक्ता या यात्यन्यं साभिसारिका || १००१ ॥ तस्यां मीढा स्त्रियां - मीरं पुनः स्यात् क्लीबालिङ्गकम् । मांस्पचन्यामुखायां ना पुनरब्धौ नृनप् पुनः ॥ १००२ ॥ मुण्डः स्यान्मस्तके त्रिस्त परिवापितकेशके । स्त्री तु मुण्डा च मुण्डी च स्तम्बे श्रमणिकाह्वये ॥ १००३ ॥ सा तु मुण्डैव भिक्षुक्यां मुण्डने तु नरस्त्रियोः । अजयस्त्वाह मुख्यं स्यात् क्ली वक्रोपाययोरिति ॥ १००४ ॥

  • घेषणशब्दः पुल्लिो धान्याकवाची न