पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

| ह्यक्षरकाण्डे नानालिङ्गाध्यायः । शते रश्मिषु मे(यो?प्यो)ऽथ मेनो ना पूर्वपार्थिवे । पृषदश्वाह्वये स्त्री तु मेना नार्यां स्त्रियां पुनः ॥ १०२९ ॥ मेहा भूमौ पुमान् मूत्रव्याधिभेदेऽपि मूत्रणे । म्लेच्छाः स्युर्म्लेच्छवाचो ये विप्रकृष्टा वनौकसः ॥ १०३० ॥ तत्र द्वयोर्लेच्छने तु म्लेच्छा नृस्त्री नपि त्वदः । ताम्रे मेला तु(मे?म)प्यां* स्त्री मेलस्तु नरि सङ्गमे ॥ १०३१ ॥ मेदा तु स्त्र्योषधीभेदे मेदने ना द्वयोः पुनः । वैदेहकनिषादीजे मर्त्यजात्यन्तरे भवेत् ॥ १०३२ ॥ मेही तु द्वीपिसंज्ञे स्याद् व्याघ्रजात्यन्तरे द्वयोः । भेद्यलिङ्गं तु यस्यास्ति मेहस्तत्र द्वयोः पुनः ॥ १०३३ ॥ मैत्रो विप्रे तथान्यत्र मर्त्यजात्यन्तरेऽपि च । वैश्यपूर्वकवैश्याजे त्रात्यात् स्यात् तु नपुंसकम् ॥ १०३४ ॥ पुरीषोत्सर्जने मित्रसम्बन्धिनि तु स त्रिषु । स्त्रीशण्डयोस्तु मित्रत्वे मैत्री मोचा तु शल्मलौ ॥ १०३५ ।। कदलीमात्र इत्येके सुगन्ध्यल्पफला तु या । तस्यां कदल्यामित्यन्ये वृक्षस्य तु रसे पुमान् ॥ १०३६ ॥ शिग्रौ तु कश्चित् पाटल्यां पुनः स्त्रीपुंसयोरपि । मोकस्तु मोचने शिष्ये ना चतुष्पदि तु द्वयोः ॥ १०३७ ॥ मोकी तु रात्रौ स्त्री मौढी' पुनर्भक्षान्तरे स्त्रियाम् । मर्मरासंज्ञके मूढसम्बन्धिनि तु सा त्रिषु ॥ १०३८ ॥ मौलिस्तु नृस्त्रियोर्मूर्ध्नि चूडामकुटयोरपि । तथा संयतकेशेषु यक्षो वैश्रवणे पुमान् ॥ १०३९ ॥ १. 'ध्या' ङ. पाठः. २. 'ष' ख. पाठ:.

  • “मेला मसीजलं पत्राञ्जनं च स्यान्मसिर्द्वयोः' इति त्रिकाण्डशेषः ।

मर्मरा' (पु. १६४. लो. ७० ) इति तु वैजयन्ती | १३१ 'मौतु