पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । आकरे च स्त्रियां पुंसि योगी तु नरि पादपे । नागरङ्गाह्वये यावशूकाख्यलवणे त्रि तु ॥ १०७५ ॥ समाधिशीले संयोगशीले योगवति स्मृतः । योगिनी तु स्त्रियां शैलराजपुत्र्यामथ त्रिषु ॥ १०७६ ॥ यौनं स्याद् योनिसम्बन्धे क्की गर्भाधानसंस्कृतौ । रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ॥ १०७७ ॥ रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः । देहधातुविशेषे च शृङ्गारादौ फले जले ॥ १०७८ ॥ कषायभोजनान्नेषु स्नेहे हिङ्गुलबोलयोः । लशुने च हरिद्वर्णे शाकस्तम्बान्तरे तथा ॥ १०७९ ।। देवमारिषसंज्ञेऽथ कश्चिदन्यः स्म मन्यते । मांसेक्षुसुरशुक्तेषु नागे चेति पुमान् परे ॥ १०८० ॥ शण्डेऽप्याहू रसा तु स्त्री दूर्वापातालभूमिषु । द्राक्षायामपि पाठायामथ रक्तं नपुंसकम् ॥ १०८९ ॥ रुधिरे कुङ्कुमे ताम्रे स्त्रीपुष्पे रागवस्तुनि | पत्राङ्गाख्ये पुमांस्त्वेंष रोहीतक इति श्रुते ॥ १०८२ ॥ महीरुहप्रभेदे स्यात् तथा वर्णे च लोहिते । त्रि तु तद्वद्रागवतोरनुरक्तेऽपि यत् पुनः ॥ १०८३ ॥ आपादितान्यवर्णं स्याद् वर्णात् तत्राप्यथो रथः । वेतसे स्यन्दने पुंसि चक्रवाके तु स द्वयोः ॥ १०८४ ॥ रथी तु गन्त्र्यां स्त्री रथ्या पुनः स्त्री रथसंहतौ । विशिखामार्गयोः स्यात् तु रथस्य त्रिषु वोढरि ॥ १०८५ ॥ तस्य स्वीये तद्धिते च रम्या तु रजनौ स्त्रियाम् । रमणीये त्रिषु रणः पुनः पुंशण्डयोयुधि ॥ १०८६ ॥ १. 'पो' ग, 'घो' ङ. पाठ:. २. 'स्तु' ग. पाठः. ३. 'क' क. घ, 'क्ल' ङ. पाठः. ४. 'पु' क. ख. घ. ङ. पाठः.