पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे ना तु शब्दे परे त्वाहुरतिशब्देऽपरे पुनः । नृशण्डम विशेषेण रण्डा तु विधवास्त्रियाम् ॥ १०८७ ॥ न्यग्रोधीसंज्ञकस्तम्बे स्त्री ना तु पुरुषेऽथ नप् | स्वसम्बन्धार्थशून्येऽन्तःकरणे ना तु रङ्गवाक् ॥ १०८८ ॥ स्थानमात्रेऽपरे नृत्तयुद्धस्थाने पुनः परे । अजयस्त्वाह दर्पेऽपि क्ली तु स्यान्नागसीसयोः ॥ १०८९ ॥ रतं तु सुरते क्लीवं कृतरामे तु तत् त्रिषु । तन्निष्ठेऽप्यथ पुल्लिङ्गो रस्त्रो दण्ड उदाहृतः ॥ १०९० ॥ द्वे त्वश्वे स्त्री पुना रम्भा कदल्यामप्सरोन्तरे । गौरवर्णकदल्यां तु केचित् सौत्री तु मेखला || १०९१ ॥ या तस्यामपि नैरुक्ताः पुनर्दण्डे नरं विदुः । रमा तु लक्ष्म्यां स्त्री त्रिस्तु रन्तरि क्ली तु रन्ध्रवाक् ॥ १०९२ ॥ विवरे चापराधे च भूषणे त्वपरे विदुः । लग्नादप्यष्टमे राशौ विदुः सांवत्सरा इदम् ॥ १०९३ ॥ मर्त्यजात्यन्तरे तु द्वे विप्रमैत्रीसमुद्भवे । रयिस्तु तोयधनयोर्नृस्त्रियोरथ रश्मिवाक् || १०९४ ॥ पुंसि क्वचित् स्त्रियां च स्यात् प्रग्रहे किरणेऽपि च । ज्वालायामपि च प्राह वैजयन्त्यां द्वयोः पुनः ॥ १०९५ ।। रङ्कुर्मृगान्तरे नीवृद्भेदे तु नरि ना पुनः । रतुर्दूते स्त्रियां नद्यां बन्धने पथि चाथ ना ॥ १०९६ ॥ रामो दाशरथौ विष्णौ रतौ परशुरामके | बलभद्रे ध्वजे शब्दे मौलौ लक्ष्मणि वर्णयोः ॥ १०९७ ॥ शुक्ले कृष्णे वररुचिस्त्वाहामुं शवलेऽथ सः । वाच्यलिङ्गः शुक्लकृष्णशबलेषु गुणिष्वसौ ॥ १०९८ ।।