पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । अस्त्री क्षेत्रे वास्तुभूमौ प्राकारे सानुरोधसोः । प्राकारमूलके त्वाह वैजयन्त्यां पुमांस्त्वसौ ॥ ११७० ॥ पितरि त्रि तु वन्ध्यं स्यान्निष्फले स्त्री तु योषिति । अयोग्यायां गर्भधृतेर्बलस्तु नरि पर्वते ॥ ११७१ ॥ मेघे दैत्यविशेषे च धान्ये निष्पावसंज्ञके । द्वे तु काकेंऽथ वल्ला स्त्री तुवरीसंज्ञधान्यके ॥ ११७२ ॥ द्वे नृजात्यन्तरे मल्लीक्षत्रियप्रभवेऽथ सा । नृस्त्रियोः स्यात् संवरणे वल्कस्तु दशने नरि ॥ ११७३ ॥ अस्त्री तु वल्कले ना तु वधो हननवज्रयोः । बले स्त्री तु कलम्ब्याख्यजलशाके वधा त्रि तु ॥ ११७४ ॥ हिंसके वैजयन्त्याह वहस्तु नरि मारुते । स्कन्धदेशे गवाश्वादेर्वहा तु सरिति स्त्रियाम् ॥ ११७५ ॥ वया स्त्री तरुशाखायां ना तु गत्यशनादिषु । व्रजस्तु नान्ये षण्डेऽपि गोष्ठे मार्गसमूहयोः || ११७६ ॥ आपस्तम्बप्रयोगेऽसावश्वगोष्ठे च दृश्यते । ना तु मेघे च शैले च नियमे तु व्रतोऽस्त्रियाम् ॥ ११७७ ॥ क्ली वृत्तौ वत्सरे मासे विष्णावग्नौ धनान्नयोः । भुक्तौ कर्मणि चाथाह विधाने चापि सज्जनः ॥ ११७८ ॥ महाव्रतसमाख्ये स्यात् क्रतुभेदेऽप्यथ त्रिषु । व्यक्तं स्यानिश्चिते स्पष्टे विदुष्यन्यस्त्वभाषत ॥ ११७९ ॥ पुमांसं विदुषि क्ली तु व्यञ्जनाह्वयकर्माणि । व्यङ्गस्तु भेके (द्वि? द्वे) त्रिस्तु विरूपाङ्गगताङ्गयोः ॥ ११८० ।। नां तु नीलपुषद्रूपवक्रव्याधौ नृभूम्नि तु । बङ्गाः स्युर्देशभेदे तद्वाजे वाङ्गः पुमानथ ॥ ११८१ ॥ 'व' ख. पाठः. २. 'रा' ख. ङ. पीठ: 3