पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 9 एकाक्षरकाण्डे नानालिङ्गाध्यायः । सर्वेषु पूर्वोक्तार्थेष्वित्येवं प्राक्छब्द ईरितः । मेषादिराशौ नक्षत्रे वैयाकरणसंज्ञिनि ॥ १५॥ क्लीबं भं भा तु भासि स्त्री भोजराजेन संस्कृता । राट् स्त्री छन्दोविशेषे स्याद् द्वाविंशत्यक्षरेऽथ ना ॥ १६ ॥ पार्थिवे ऋतुभेदे च रैशब्दो धनरुक्मयोः । नृस्त्रियोर्नाम्बुदेऽथ द्वे विः खगे त्रिषु गन्तरि ॥ १७ ॥ परमात्मनि नाथ स्त्री विद् ज्ञाने ज्ञातरि त्रिषु । ना रौहिणेये विट् तु स्त्रीशण्डयोर्गृढ़वाचि (निनी ) ॥ १८ ॥ अङ्गुल्यां स्त्री समाम्नाये समान्नाताज (ने ? ये) न च॑ । द्वयोर्मनुष्ये वैश्ये च स्वं त्वात्मात्मीययोस्त्रिषु ॥ १९ ॥ धने तु न पुमान् ज्ञातौ तकारान्तं तु सत् त्रिषु । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते बुधे ॥ २८ ॥ शोभने च सती तु स्त्री तुवरीसंज्ञभेषजे । लक्ष्मीपतिव्रताशैलतनयासु चतुर्ष्वथ ॥ २१ ॥ शब्देऽपि कश्चित् सच्छब्दस्तस्य लिङ्गं विचार्यताम् । सज्जनस्त्वेनमाम्न्नासीन्नक्षत्रे तन्नपुंसकम् ॥ २२ ॥ Shardashah (सम्भाषणम्) ०४:२८, २३ नवेम्बर् २०२२ (UTC)परब्रह्मणि नीरे च वयं ब्रूमो नपुंसकम् । सेशब्दः सेवने स्त्री स्यात् सेवके वाच्यलिङ्गकः ॥ २३ ॥ इत्येकाक्षरकाण्डे नानालिङ्गाध्यायः । एकाक्षरकाण्डः समाप्तः । १. 'नप्' ग. घ. पाठः २. न्तस्तु स क. ग. घ. पाठः