पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४४ नानार्थार्णव संक्षेपे तस्यापत्येषु बहुषु वङ्गाः पुंभूम्नि नप् पुनः त्रपुणि स्यान्नृस्त्रियोस्तु गतौ वङ्गा भवेत् तु ना ॥ ११८२ ॥ वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणी गणे कुले । नासोर्ध्वास्थ्नीक्षुभेदे च वंशवाद्ये तु सा स्त्रियाम् ॥ ११८३ ॥ वंशी वन्यस्तु पुंसि स्याद् धान्ये मर्कटाह्वये । वेत्रे च स्त्री तु वन्या स्याद् वनबृन्दे लतान्तरे ॥ ११८४ ॥ तिक्तकोशातकी संज्ञे क्ली तु कंसोत्पले त्र तु । वनसाधौ वंशभवे पुनर्वश्यस्त्रिषु स्त्रियाम् ॥ ११८५ ॥ वंश्या कुस्तुम्बरीसंज्ञभेषजे स्यात् तु वर्यवाक् । त्रिषु श्रेष्ठे स्त्रियां वर्या तत्र या स्यात् पतिंवरा ॥ ११८६ ॥ वटी रज्जौ त्रयी ना तु न्यग्रोधेऽन्यस्त्ववोचत । अपूपभेदे द्वे त्वेष वेणुकीवैश्यजे नरे ॥ ११८७ ॥ वण्टो दात्रस्य मुष्टौ ना भागे विभजने पुनः । नृस्त्रियोरथ वण्डो ना पुरुषे मृतभार्यके ॥ १९८८ ॥ अनिविष्टे त्रिषु क्ली तु वण्डं निष्कुषितत्वचि । अग्रशिश्ने सज्जनस्तु शिश्नमात्रेऽथ स त्रिषु ॥ ११८९ ॥ दुश्चर्मणीति कोऽप्याहच्छिन्नपुच्छपशावपि । केचित् त्वल्पेऽथ वक्रो ना विष्णावपि शनैश्चरे ॥ ११९० ॥ अङ्गारके च क्लीबं तु गन्धद्रव्यान्तरे विदुः । तराख्ये स्त्रियां त्वेषा वक्रा वीणान्तरे त्रि तु ॥ ११९१ ॥ कुटिले वऋशब्दस्तु क्लीबे पुंस्यपि चापरे । अनुष्टुप्छन्दसो वृत्तविशेषेषु तथा मुखे ॥ ११९२ ॥ वम्रः पुंस्यृषिभेदे स्याद् धूमवर्मप्रभेदयोः । उपदीकाजातिमात्रे वम्रो वम्री च नृस्त्रियोः ॥ ११९३॥ १. 'पावके' क. ग. घ, 'चापके' ख. पाठः, २. 'र्ण' ग. पाठ