पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४८ नानार्थार्णवसंक्षेपे वातेर्धातोः क्रियायां च कटे त्वप्यजयोऽब्रवीत् । वास्तु पुंसि वीणायां शब्दे चाथ नपुंसकम् ॥ १२२९ ॥ ज्ञेयं हुड्डुक्क हिक्कायां वाणी तु गिरि सा स्त्रियाम् । वाद्यं तु क्लीवमातोये त्रिर्वाद्ये वादनीयके || १२३०॥ वाहस्तु ना बलीवर्दे वहनेऽन्यस्त्ववोचत । प्रस्थद्वयेऽर्ध खार्यां स्यादन्यः कंसयुगेऽवदत् || १२३१ ॥ खारीचतुष्टये त्वन्ये द्वे तु गर्दभघोटयोः । वाह्यं वाहयितव्ये च वोढव्ये वाहसाधुनि ॥ १२३२ ॥ त्रिषु क्ली वाहने वाट्या पुनः स्त्री भेषजान्तरे | बलासंज्ञे त्रिषु पुनर्वेष्ट्यवेष्टयितव्ययोः || १२३३ ॥ व्रातस्तु ना समूहे स्यादन्ये तु व्रातलक्षणम् । प्राहुरुत्सेधजीवाश्च नानाजातीयका अपि ॥ १२३४ ।। अव्यवस्थितवृत्ताश्च सङ्घा व्राता इतीदृशम् । मनुष्ये तु द्वयोरन्ये पुनर्व्रात्ये प्रचक्षते ॥ १२३५ ॥ कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयः । व्रात्या व्राताश्च ते सर्वे तत्सुताश्चावृतासु ये || १२३६ ।। इत्येवमाहुव्रातस्य लक्षणं व्रात्यवाक् पुनः । कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयः || १२३७ ॥ तेषु नान्ये तु संस्कारहीनमात्रे प्रचक्षते । द्वयोस्तु प्रतिलोमानां प्रतिलोमजमानुषे ॥ १२३८ ॥ व्रात्या तुव्रातचर्यायां स्त्री त्रि तु व्रतसाधुनि | वार्क्षं क्लीवं वने वृक्षसम्बन्धिनि पुनस्त्रिषु ॥ १२३९ ॥ वाजिस्तु पुङ्खवसने (?) केशपङ्कावपि स्त्रियाम् । द्वे त्वश्वे ब्राजिवाक् सूत्रसार्थेऽश्वे तु द्वयोरयम् ॥ १२४० ॥ १, 'पटीतू' ग. पाठः. २. 'च्यं' क. ख. इ. पाठः, ३. 'त्र' ग. पाठः,