पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । वातिस्तु वायौ ना धातौ गतिगन्धनकर्मणि । स्त्री तु तत्क्रिययोः शोषे वारिस्तु स्त्री मतङ्गजाः ॥ १२४१ ॥ यत्र देशेषु गृह्यन्ते तत्रं त्वाहाजयः कृती । कलश्योप्सु* तु न क्लीबे वाशिस्तु नरि पावके ॥ १२४२ ॥ स्याद् वाशतौ वाशयतौ वाश्यतावपि धातुषु । भेद्यलिङ्गं तु भीरौ स्यादिति केचित् स्त्रियां पुनः ॥ १२४३ ॥ चतुष्पदि स्यात् प्रजनप्राप्तायामपरः पुनः । द्वे गोमायाविति प्राह वारुस्तु द्वे तुरङ्गमे ॥ १२४४ ॥ तु जङ्घायां तु स्त्रियां शुष्कफले तु नरि मन्यते । षड्वर्गशबरस्वामी वास्तुस्तु नरशण्डयोः ॥१२४५ ॥ गृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च । वाजी तु ना शरे वह्नौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥ द्वे त्वश्वपक्षिणोर्वाजवति तु त्रिरथोषसि । बाजीति स्त्र्यथ वाग्मी स्याद् वाचोयुक्तिपटौ त्रिषु ॥ १२४७॥ शुके तु द्वे अथो वाली पुमान् सुग्रीवपूर्वजे । अश्विन्याख्ये तु नक्षत्रे वालिन्यौँ (तु!स्तः) स्त्रियावथ || १२४८ ॥ केशह्रीबेरपुच्छादिसंयुक्तार्थेऽभिधेयवत् । विश्वा त्वतिविषाभूम्योः स्त्री शुण्ठ्यां स्त्रीनपुंसकम् ।। १२४९ ।। सर्वनाम तु सर्वस्मिस्त्रिषु क्ली तु जगत्यदः । विश्वे तु देवभेदेषु पुंसि भूम्नि च मन्यताम् ॥ १२५० ॥ विषा त्वतिविषायां स्त्री क्ष्वेडे तु स्यान्नृशण्डयोः । जले तुक्ली विधा तु स्त्री भृतौ वृद्धिप्रकारयोः ॥ १२५१ ॥ १. 'ॠाह स्वज' क. ख. ग. पाठः २. 'इय' ख. पाठः, ३. 'तु' ग. पाठः ४. 'भ्यास्तु' ग. पाठः. 'कलश्यामप्सु च क्लीवे' इति स्यात्, कलश्यां वारिशब्दस्य नब्लिङ्गताया दर्शनात् ।