पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ द्व्यक्षरकाण्डः । स्त्रीलिङ्गाध्यायः । अथ स्त्रियां भवान्याः स्युः सर्वाः संज्ञाः क्षुमाह्वये । धान्ये रात्रेर्हरिद्रायां भूमेर्मृत्स्नाख्यभेषजे ॥ १ ॥ मातुस्तु गवि पेषण्यां पार्वत्यां चाथ योषितः । प्रियङ्गुवृक्षेऽथाम्बा स्याज्ज्येष्ठस्वसरि मातरि ॥ २ ॥ वाचां मध्यमिकानां स्यात् सप्तानामेकवाचि च । अर्चा पूजाप्रतिमयोरत्ताश्वश्वां च मातरि ॥ ३ ॥ नाट्योक्तविषये ज्येष्ठभगिन्यामिति केचन । नाट्योक्तावेव वृद्धायां वेश्यायामिति सज्जनः ॥ ४ ॥ अप्वा नद्यां भये रागेऽप्यभ्वा तु व्योमतोययोः । अश्रिस्तु कोट्यां धारायामष्ठी तु स्यात् फलास्थनि ॥ ५ ॥ जानुकूर्परयोरस्नोरन्दूस्तु गजशृङ्खले । पादभूषणभेदे च स्यादास्था त्ववलम्बने || ६ | प्रतिज्ञायत्नतात्पर्यगोष्ठीषु स्यादथापरे । आह्वा कण्ठे कथायां चेत्याहुराह्वा तु नामनि ॥ ७ ॥ कण्ठे चेत्यपरेऽथाजिरु*त्कृष्टा लिङ्गभेदतः । आप्तिः प्रत्ययितत्वे स्याल्लाभसम्बन्धयोरपि ॥ ८ ॥ आलिमर्थत्रये विद्यात् सेतौ सख्यां तथैव च । आवलावप्यथालूः स्याद् योनिव्याधौ वनस्पतौ ॥ ९॥ टिट्टिभाख्यखगे चावृत् पुनर्यागादिकर्मणाम् । कल्पे च परिपाट्यां च साम्नो गायत्रसंज्ञिनः ॥ १० ॥ द्वितीयपादगत्यां च तृतीयाचिकपर्वणोः । आवृत्तावपि चाथाशीर्हिताशंसाहिदंष्ट्रयोः ॥ ११ ॥ १. 'क' ख. पाठः.

उत्कर्षश्च नानालिङ्गाध्याये बोध्यः ।