पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ नानार्थार्णवसंक्षेपे स्कन्धसञ्जातशाखायां सूक्ष्मैलायां च ना पुनः । पत्तूरे गमने त्रिस्तु गन्तरि वालवाक् तु ना ॥ १३४८ ॥ आशुगत्यां द्वयोस्तु स्याच्छुनि शाखा पुनः स्त्रियाम् । तरोलतायां देहस्य पादे बाहौ तथाङ्गुलौ ॥ १३४९ ॥ वेदव्यक्तिषु चाथो ना स्कन्ददेवस्य पृष्ठजे । देवभेदे नृस्त्रियोस्तु व्याप्तौ श्राद्धं पुनर्नपि ॥ १३५० ॥ पितॄणां भोजनायां स्यात् तत्तु श्रद्धावति त्रिषु । तत्रापि स्त्र्यर्थवृत्तित्वे श्राद्धा श्राणा त्वियं स्त्रियाम् ॥ १३५१ ॥ यवाग्वां त्रि तु पक्के स्यात् क्षीराच्च हविषस्तथा । अन्यत्र क्ली तु पाकेऽथो शार्ङ्ग क्ली सामसु क्वचित् ॥ १३५२ ।। द्वे तु पक्ष्यन्तरे शार्ङ्ग पुनर्धनुषि शाङ्गिणः । अजयः शृङ्गविहितचापेऽप्याह विशेषतः ॥ १३५३ ॥ धनुर्मात्रे च नप् शृङ्गविकारे तु त्रिषु स्मृतः । शृङ्गसम्बन्धिमात्रे चाप्यथाहतुरवैदिकौ ॥ १३१४ ॥ शार्ङ्गः पक्षिविशेषे द्वे इति शारः पुनः पुमान् । वायौ कर्बुरवर्णे च त्रि तु तद्वत्यथो नॄनप् ॥ १३५५ ॥ द्यूतशारौ वराटेऽपि शबरस्खाम्यवोचत । शारिः स्त्री शारिकासंज्ञविहङ्गे नृस्त्रियोः पुनः ॥ १३५६ ॥ पर्याणभेदे द्यूतस्य गुडे शारयतौ तु ना । शालुः कषाये ना त्रिस्तु तद्वति द्वे तु दर्दुरे ॥ १३५७ ॥ शार्ङ्गी तु पुंसि गोविन्दे तथा शार्ङ्गवति त्रिषु । शिवः शम्भौ पद्मरागे गोरसे शीथुकीलयोः ॥ १३५८॥ सुनिषण्णाख्यशाके च नाथ वातमृगे द्वयोः । अथो शिवा स्त्री पार्वत्यां शम्भोर्नवसु शक्तिषु ॥ १३५९ ॥ १. 'स्तु' ङ. पाठः २. 'न' क. ग. घ., 'नन' ख. पाठः. ३. 'स्त्रियां तुःशा ' ग, पाठः,