पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । उक्तः कोकनदच्छाये शोकस्तु शुचि ना स्त्रियाम् । शोकी रात्रावथो शौण्ड: शुण्डासम्बन्धिनि त्रिषु || १४३३ ॥ मत्ते च कुक्कुटे च द्वे शौण्डी तु जलदावलौ । पिप्पल्यां च स्त्रियां षङ्कः पुनः षण्णां गणे त्रिषु ॥ १४३४ ॥ विशेषात् काममदयोर्लोभहर्षरुषामपि । मानस्य चेत्यमीषां ना षण्णां सङ्घेऽथ षड्ध्वनेः ॥ १४३५ ॥ सम्भवत्सु समासेषु कशब्देन कृतेष्वदः । तत्तत्समासप्राप्तं स्याल्लिङ्गमित्यवधार्यताम् ॥ १४३६ ॥ षष्ठं तु पूरणे षण्णां त्रिः षष्ठी तु स्त्रियां तिथौ । स्कान्द्यां षष्ठविभक्तौ च पार्वत्यां चाथ षण्डवाक् ॥ १४३७ ॥ अस्त्री वृक्षसमूहे स्यात् पद्मादीनामितीतरे । शाश्वतस्तु गवां पत्यौ पुंस्याह ष्टयूमवाक् पुनः ॥ १४३८ ॥ कैश्चिदेवेष्यते नान्यैर्लिङ्गं तस्य पुमान् मतैः । चन्द्रे रश्मौ तथा तन्तौ मङ्गले चाथ नब् जले ॥ १४३९ ॥ सत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले | पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः ॥ १४४० ॥ माहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुषु । प्राणे चाथ समं तुल्ये साधौ च त्रिषु स त्वयम् ॥ १४४१ ॥ सर्वशब्दस्य पर्यायः सर्वनामसु सा त्वियम् । स्त्री समा वत्सरे केचित् स्त्रीभून्नयर्थेऽत्र मन्वते || १४४२ ॥ सभा सभ्येषु सङ्घाते द्यूते सदसि मन्दिरे । स्त्री त्रिस्तु तत्र यद् वस्तु व्योमाद्यं मेन संयुतम् || १४४३ ॥ सहा तु पुष्पस्तम्चेषु त्रिषु स्त्री तरणौ तथा । नीलझिण्ट्यां पीतझिण्ट्यामित्यप्यतिबलाह्वये ॥ १४४४ ॥ १. 'तम्' ङ. पाठः, $ तरणिश्चौषधिभेदः ।