पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१६८ नानार्थार्णवसंक्षेपे गते च वृद्धाः सत्तौ तु क्ली सखा तु त्रिषु स्मृतः । सहायसुहृदोः स्त्र्यर्थे यदा वृत्तिस्तदा सखी ॥ १४६८ ॥ इति भाषाप्रयोगे स्याद् रूपं बन्धौ तु केचन । पुमानिति प्रब्रुवते सनिस्तु पथियाच्ञयोः ॥ १४६९ ॥ दाने नदीतटे नृस्त्री द्वे तु म्लेच्छे पुमान् पुनः । सनतौ च सनोतौ च धात्वोः स्त्री तु स्थविः (फच) ले || १४७० ॥ कुष्ठी(?)मांसे द्वयोस्तु स्यात् तुन्नवाये त्रि कुष्ठिनि । स्तरिर्धूमे पुमान् स्त्री तु तृणे सर्जूः पुनः स्त्रियाम् ॥ १४७१॥ वनस्पतौःविद्युति च कश्चिद् वणिजि तु द्वयोः । स्रष्टा तु सृष्टिकृन्मात्रे त्रिर्ना हरिविरिञ्चयोः ॥ १४७२ ॥ सम्राट् तु पुंसि विष्ण्वर्कहुताशेन्द्रेषु राज्ञि तु । येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ॥ १४७३ ॥ शास्ति यश्चाज्ञया राज्ञस्तत्र स्यादथ सा स्त्रियाम् । षडि॒िशत्यक्षरेऽन्तःस्थाछन्दोभेदे स्वराद् पुनः ॥ १४७४ ॥ चतुस्त्रिंशत्स्वरेऽन्तःस्थाछन्दोभेदे स्त्रियां पुमान् । विष्णावैश्वर्यवद्भेदे स्वस्य राजि च ना पुनः ॥ १४७५ ॥ स (र?रा) : सान्तष्टान्तमन्ये वायौ मेघे द्रुमान्तरे । सरीसृपपतत्र्योस्तु द्वे संश्चैत् तु नृलिङ्गकः ॥ १४७६ ॥ अध्वर्यौ कुहके तु त्रि स्रवत् तु स्रावके त्रिषु । स्रवन्ती तु स्त्रियां नद्यां स्त्रज्वा पुनरसौ त्रिषु ॥ १४७७ ॥ मालाकारे परस्त्वाह मत्स्यद्याते पुमान् पुनः । पदसङ्घात इत्येकः सत्री पुनरसौ पुमान् ॥ १४७८ ॥ १. 'ज्ञि' ग. पाठः, २. 'श्र' ग. पाठः