पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे युक्तार्थे कारणार्थे च तन्नेह ब्रूमहे वयम् । शब्दभेदाद (व? थ) स्थायः स्थाने ना भुवि तु स्त्रियाम् ॥ १४९१ ॥ स्थाया स्थातरि तु त्रि स्यात् स्थाप्यं तु स्थापनीयके । त्रिर्निक्षेपे तु ना क्ली तु ह्रीबेरे स्यालवाक् पुनः ॥ १४९२ ॥ ना पत्नीभ्रातरि स्त्री तु स्याली पत्न्याः स्वसर्यसौ । वैजयन्त्यां तु निर्मूलं पत्न्या अनुजयोर्द्वयोः ॥ १४९३ ॥ इत्युक्तमथ सान्त्वं क्ली सान्त्वने भेद्यवत् पुनः । मन्वते मधुरे वाक्ये सार्थस्त्वर्थवति त्रिषु ॥ १४९४ ॥ समूहभेदे तु पुमान् प्राणिनां साध्यवाक् तु ना | गणदेवप्रभेदेषु रश्मौ च त्रिषु तु स्मृतः ।। १४९५ ॥ साधनीये त्रि तु स्फारं प्रभूते स्फुरणे तु ना । मौर्या तु सह चापस्य लाञ्छने स्यान्नपुंसकम् ॥ १४९६ ॥ सातं तु क्ली सुखे त्रिस्नु क्षीणेऽपि सतयोगिनि । एतयोरर्थयोः पूर्वे स्त्र्यर्थे साता परत्र तु ॥ १४९७ ॥ साती साज्यं तु नपू श्राद्धभेद एकादशेऽहनि । त्रिस्त्वाज्यसहिते साल्वाः पुनः पुंभूम्नि नीवृति ॥ १४९८ ॥ मध्यदेशस्थिते कारुकुत्सीयाख्ये तथा पुनः । प्राच्यां नीवृद्विशेषे च तयो राज्ञोः पुमानयम् ॥ १४९९ ॥ द्वयोस्तु तदपत्येषु स्थाणुन्तु गिरिशे पुमान् । कुरुदेशे चाथ न स्त्री ध्रुवके साधु तु त्रिषु ॥१५०० ॥ चारौ व्याकृतशब्दे च सज्जनेऽप्युचितेऽपि च । केचित् तु धर्मशीलेऽन्ये पुनः संयत ऊचिरे ॥ १५०१ ॥ ना तु वार्धुविके कैश्चित् पठितस्तदसद् यतः । स्यादौपाधिकशब्दत्वादस्य लिङ्गं विशेषैकम् ॥ १५०२ ॥ १. 'र:' ङ. पाठः. २. 'ध्य' क. घ. पाठः, 'घ्य (ह?ग)म्' ग. पाठ:.