पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे चतुर्ष्वश्वेषु कृष्णस्य कचिदश्वे# नृभूम्नि तु । सैराः स्युर्मध्यदेशस्थनीवृद्भेदेऽथ स त्रिषु ॥ १५६० ॥ सीरस्य च सिरायाश्च सम्बन्धिन्यथ भेद्यवत् । स्वैरी स्वतन्त्रे वर्धक्यां पुनः स्यात् स्वैरिणी स्त्रियाम् ॥ १५६१ ॥ सोमो ब्रह्मणि पूष्णीन्दौ वह्लौ पुण्ये लतान्तरे । याज्ञिकानां प्रसिद्धे ना सोमयागेषु चामृते ॥ १५६२॥ वीर्येऽमृतरसे त्वाह कात्यः शैत्येऽथ तद्वति । त्रिषूमया च सहिते ऊमेन सहितेऽपि च ॥ १५६३॥ स्योनं तु क्ली सुखे त्रिस्तु साधने तस्य ना पुनः । सूर्ये सूर्यस्य रश्मौ च समुद्रे तन्तुसन्ततौ ॥ १९६४ ॥ तन्तुवायस्य बिन्दौ तु स्तोको नाल्पे तु स त्रिषु । सोतः पुनर्जनयितर्यभिषोतरि च त्रिषु ॥ १५६५ ॥ उपाध्याये तु ना सौम्यः पुनस्त्रिः सोमदेवते । सुन्दरे च पुमांस्त्वेष वत्सरे च बुधग्रहे ॥ १५६६ ॥ यूपः सप्तदशारत्निर्वाजपेयस्य यः श्रुतः । तु तस्य पञ्चदशेऽरत्नौ सोमयागे च नप् पुनः ॥ १५६७ ॥ तुरायणाख्यतपसोर्द्वये कृतयुगेऽपि च । स्त्रियां तु सा निशीथिन्यां सौम्या स्यादित्यवादिषुः ॥ १५६८ ॥ सौधोऽस्त्री सुधया शुक्कीकृतगेहे नपि त्वदः । रजते भेद्यलिङ्गं तु सुधासम्बन्धिनि स्मृतम् ॥ १५६९॥ हंसोऽर्केन्द्रोः स्मरे विष्णौ वह्नौ निर्लोभभूभुजि । राजादिशब्दपूर्वस्तु श्रेष्ठे चेत्यजयोऽब्रवीत् ॥ १५७० ॥ भिक्षौ श्वेतवृषे पुंसि द्वयोस्तु स्यात् तुरङ्गमे । विहङ्गमविशेषे च श्वेतपक्षादिसंज्ञके ॥१५७१ ॥ + शैब्यसुग्रीवमेघपुष्पवलाहकाख्याश्चत्वारोऽश्वाः प्रसिद्धाः । सैन्याभिधा शैब्यसंज्ञास्थाने वा स्यात्, शैब्याद्यन्यतमस्यैव वा नामान्तरं स्यादिति न ज्ञायते ।