पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे स्त्रीलिङ्गाध्यायः । पिटके चेति विद्वांसः केचिदाचक्षतेतमाम् । छविश्वर्मणि शोभायां दीप्तौ यज्वद्विजन्मनाम् ॥ ३६ ॥ वेद्यामास्तरणे चाथच्छायानातपशोभयोः । सूर्यपत्न्यन्तरे गेहे स्यात् पतिप्रतिबिम्बयोः ॥ ३७ ॥ जातिः समूह मालत्या सामान्ये जन्मगोत्रयोः । ब्राह्मणादिषु वर्णेषु वेदार्थे सर्वजन्तुषु ॥ ३८ ॥ स्वभावे प्रभवे छन्दोभेदेष्वार्यादिकेष्वपि । ज्यानिस्तु हानौ बुद्धौ च रोगे जिह्वा तु वाचि च ॥ ३९ ॥ ज्वालायां रसने चाथ मञ्जिष्ठासंज्ञभेषजे । जिङ्गी दीर्घफलायां च कोशातक्यामथो जुहूः ॥ ४० ॥ स्रुाग्वंशेषे पुरोडाशेऽप्यथ ज्योत्स्ना शशिद्युतौ । ज्योतिष्मद्रजनौ चाथ झिल्ली चीर्याख्यकीटके ॥ ४१ ॥ अपि दग्धौदनेऽथ स्यात् तन्द्रा निद्राप्रमीलयोः । तन्द्रितु सुप्तावालस्ये तन्त्रीर्वीणादिनो गुणे ॥ ४२ ॥ रज्जौ सिरायामालस्ये गुडूच्यामिति पञ्चसु । तण्डूर्द्रौणिप्लवे दर्व्यां ताडिराभरणान्तरे ॥ ४३ ॥ तरुभेदेऽप्यथ तुला सादृश्योन्मानदण्डयोः । स्तम्भपीठे पलशते तथा राशौ च सप्तमे ॥ ४४ ॥ तुण्डीरास्ये शूननाभौ त्रुटि: संशयलेशयोः । सूक्ष्मैलायामर्धमात्रा कालेऽपीत्यपरेऽपठन् ॥ ४५ ॥ तूलि : शय्यान्तरे चित्रकूर्चिकायां च सा पुनः । Shardashah (सम्भाषणम्) १०:४८, २३ नवेम्बर् २०२२ (UTC)इच्छापिपासयोस्तृष्णा तृप्तिस्तु सुखतोययोः ॥ ४६ ॥ १. 'ष्ट' ख. ग. पाठः. २. 'स' ख. ग. पाठ:. ३. 'त्र' क. घ. पाठः, १३