पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४ १, नानार्थार्णवसंक्षेपे सौहित्ये चाप्यथ त्रेता गार्हपत्यादिकत्रये । द्वितीये च युगेऽथ स्याद् दीक्षा यजनपूजयोः ॥ ४७॥ व्रतादेशे च नियमे मौण्ड्ये चोपनयेऽपि च । दृष्टिशब्दोऽक्ष्णि बुद्धौ च ज्ञाने दर्शे दृषत् पुनः ॥ ४८ ॥ पेषण्यामश्ममात्रे च दृग्भूस्तु तरुसर्पयोः । बिले च द्रोहकजनैः कृतेऽथो नीलिकाह्वये ॥ ४९ ॥ दोला स्यादोषधिस्तम्बे प्रेङ्खे चाथोत्तमस्त्रियाम् । धनूर्धनुर्गुणे चान्ये धनुष्यपि पठन्ति ताम् ॥ ५० ॥ धारा प्रवाहे नद्यादेः सैन्याग्रे द्रवसन्तौ । वाचि शस्त्रमुखेऽश्वानां गतिष्वास्कन्दितादिषु ॥ ५१ ॥ धाना भ्रष्टयवे चापि फलबीजे च भूरुहाम् । ध्राजिः पिटकजातौ स्याद् वात्यायामपि केचन ॥ ५२ ॥ धीता बुद्धौ सुतायां च कन्यायामिति कश्चन । धीतिः स्यादङ्गुलौ पानेऽप्याधारे च व्यवस्थितौ ॥ ५३ ॥

धृतिर्धारणसन्तोषधैर्यशौर्येषु सौख्यके । द्वासप्तत्यक्षरच्छन्दोविशेषे पिङ्गलोऽन्वशात् ॥ ५४ ॥

नानाशब्दस्तु भारत्यां जनन्यां दुहितर्यपि । नासा तु नासिकायां स्याद् गृहद्वारोर्ध्वदारुणि ॥ ५५ ॥ नाडिस्त्वर्धमुहूर्ते स्यान्नालव्रणविशेषयोः । सच्छिद्रदीर्घद्रव्ये च सिरायां चेति पञ्चसु ॥ ५६ ॥ नालिर्नाडीव्रणे नाले धमन्यर्धमुहूर्तयोः । आयते सुषिरद्रव्ये तेष्वेवार्थेषु पञ्चसु ॥ ५७ ॥ नान्दिः कल्याणवृद्धौ स्यान्नाट्यारम्भार्चनान्तरे । Shardashah (सम्भाषणम्) १०:५३, २३ नवेम्बर् २०२२ (UTC)निष्ठोत्कर्षेऽप्यवस्थायां नाशेऽन्ते व्रतयाच्ञयोः ॥ ५८ ॥ 'ने' क. घ. पाठः.