पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे स्त्रीलिङ्गाध्यायः । स्यान्निर्वहणनिष्पत्त्योः परमायां गतौ तथा । क्लेशे च क्तक्तवत्वोश्चेत्यर्थेषु द्वादशस्वसौ ॥ ५९ ॥ निशा रात्रौ हरिद्रायां निन्दा कुत्सापवादयोः । निधा निधाने पाश्यायां पाश्या पाशकदम्बकम् ॥ ६० ॥ नवी स्यात् कवचे वस्त्रे वणिमूलधने तथा । स्त्रीकटीवसनग्रन्थौ नृभुः प्रतिकृत लवं ।। ६१ ।। कश्चिद् दीर्घक्रिमावाह नेमिस्तु तिमिशद्रुमे । चक्रप्रान्ते भित्तिमूले कृपे तन्मुखबन्धने ॥ ६२ ॥ पीनाहसंज्ञ इत्येके परिच्छेदेऽपि कश्चन । वज्ञेऽप्याह समाम्नायः प्रभा त्वर्चिपि भासि च ॥ ६३ ॥ सूर्यपत्नीविशेषेऽथ प्रजा सूनौ जनेऽप्यथ । पलि: कुटीरेऽल्पग्राम आश्रमे व्याधमन्दिरे ॥ ६४ ॥ प्राणिभेदे च मुसलीसंज्ञेऽथो पङ्क्तिरावलौ । चत्वारिंशत्स्वराद्येषु छन्दोभेदेषु सा तथा ॥ ६५ ॥ एकत्वे दशसङ्ख्यायां तत्सङ्खयेषु च वस्तुषु । दशकस्य यदा द्वित्वत्रित्वे तत्तद्वचस्तदा ॥ ६६ ॥ पक्तिस्तु गौरवे पाकेऽथाश्वायां मातरि प्रमृः । पारि: सृणिगुणे घण्ट्यां पालिचिह्नाश्रिपङ्गिषु ॥ ६७ ॥ सेतौ कर्णलतायां च प्रदेशे च त्सरुच्छदे | जातश्मश्रुस्त्रियां क्षेत्रे वप्रेऽथ प्राप्तिवागियम् ॥ ६८ ॥ उदयेऽधिगमे चाथ पादुंShardashah (सम्भाषणम्) १०:५८, २३ नवेम्बर् २०२२ (UTC) केचित् प्रचक्षते । पादुकोपानहो ः स्यादित्येवं शब्दविशारदाः ॥ १९ ॥

  • 'चित्रकृत् तिमिशो नेमी' (पु. ४८. श्र. ४६) इति वैजयन्ती । 'नेमिनी तिनिशद्रुमे ' इति तु मेदिनी ।