पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१६ नानार्थार्णव संक्षेपे पीडा कृपाशिरोमालाव्यथासु प्रीतिवाक् पुनः । प्रेम्ण हर्षेऽप्यथ प्रेक्षा प्रज्ञायां नृत्तदर्शने ॥ ७० ॥ पोला तु परिखायां च कवाटस्य च बन्धने । तालसंज्ञेऽथ पोटा स्यात् स्त्रीपुंसाङ्कनपुंसके ॥ ७१ ॥ स्त्रियां च राज्यपालिन्यां दास्यां चाथ बलिध्वनिः । योनौ वायौ च भस्त्रा तु वह्निध्मानदृतावपि ॥ ७२ ॥ भेदे सप्तदशस्तोमविच्युतेरिषुधावपि । भक्तिर्भागे सेव्यमाने लक्षणायां च सेवने ॥ ७३ ॥ भङ्गिर्भङ्गेऽप्याकृतौ च विच्छित्तौ चोथ भाषणे । भाषा लौकिकवाक्ये चाभियोगवचने गिरि ॥ ७४ ॥ भिक्षा तु भक्षितद्रव्ये देयान्ने ग्रासमात्रके । भृतियाचनसेवासु भित्तिं त्वजय आमनत् ॥ ७५ ॥ कुड्यप्रदेशयोः स्यात् तु भूमिः क्ष्मास्थानमात्रयोः । भूतिर्भस्मनि सम्पत्तावुत्पत्तौ भरुटेऽपि च ॥ ७६ ॥ भृतिस्तु धारणे पोषे भृतकादेश्च वेतने । मतिर्बुद्धीच्छयोर्माठिस्तरुपत्रसिरास्वपि ॥ ७७ ॥ कवचे चाथ मारिः स्यान्मसूरीसंज्ञके गदे । सर्वलोकतते मृत्यौ तथा स्याद् देवतान्तरे ॥ ७८ ॥ अथो मिसिः स्यान्मिश्रेयसमाख्ये भेषजान्तरे । शतपुष्पासमाख्ये च वर्तते भेषजान्तरे ॥ ७९ ॥ मुक्तिः स्वर्गेऽपवर्गे च मूर्तिः काठिन्यकाययोः । Shardashah (सम्भाषणम्) ११:०१, २३ नवेम्बर् २०२२ (UTC)काकप्रतिमयोश्चाथ सङ्कल्पे वाचि मेनिवाक् ॥ ८० ॥

१. 'तु' क. घ. पाठः. २. 'वा' क. घ. पाठः.

  • 'पत्रमध्यसिरा माढिः' (पु. ४६. श्लो. १८), 'माठिः स्त्री जागरा वक्षश्छदः सन्नाहक -

इटौ ।' (पु. ११६. लो. १५३ ) इति वैजयन्ती ।