पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे स्त्रीलिङ्गाध्यायः । आङ्पूर्वस्यैव शब्दज्ञैः शंसेरिच्छार्थवाचिता । श्रद्धा स्पृहायामास्तिक्ये मन्यन्ते तु विशेषतः ॥ १०५ ॥ गर्भिण्या अपि वाञ्छायां श्वश्रूः श्वशुरयोषिति । पितृष्वसारं त्वस्यार्थं व्याचष्टे शाकटायनः ॥ १०६॥ शरत् संवत्सरे मेघात्यये शान्तिस्तु मङ्गले । चिकित्सायां शमे चाथ शिंबिर्निष्पावनामनि ॥ १०७ ॥ वल्लयां शम्यां तथा शीर्णिस्त्वङ्गे विशरणे रुजि । शुण्डा सलीलहस्तियां मदिराहस्तिहस्तयोः ॥ १०८॥ श्रुतिस्तु वेदे श्रवणक्रियायां श्रोत्र एव च । गीतिधर्मविशेषे च शब्दे चाप्यभिधायके ॥ १०९॥ श्रोणिः कट्यामुपस्थेऽथ संस्था स्यादाकृतौ मृतौ । व्यवस्थायां समाप्तौ च प्रणिधावपि केचन ॥ ११० ॥ संज्ञाभिधाने सङ्केते हस्ताद्यैरर्थसूचने । सूर्यभार्यान्तरे बुद्धौ चेतनायां च तत्र च ॥ १११ ॥ उपांशु यच्चे क्रियते खेष्वनीकेषु विग्रहे । सन्धावधौ प्रतिज्ञायां सन्ध्यासन्धानकर्मणोः ॥ ११२ ॥ स्वसृशब्दः समाम्नातो भगिन्यामङ्गुलावपि । सरिन्नद्यां तथा छन्दोभेदे द्वासप्ततिस्वरे ॥ ११३ ॥ संयद्युद्धेऽग्निचित्यायां द्वादशस्विष्टकासु च । संसत् सदसि सत्राख्यक्रतूनां त्वपि भूमनि ॥ ११४ ॥ चतुर्विंशतिरात्रे द्वे तयोः पूर्वत्र संसदः । संविद् युद्धे प्रतिज्ञायां सङ्केताचारनामसु ।। ११५ ॥ संभाषणे क्रियाकारे ज्ञानतोषणयोरपि । संपद् भूत गुणोत्कर्षे स्वाहामेय्यां च वाचि च ॥ ११६ ॥ 1. 'त्र' क, ख ङ. पाठः. २. 'चाथ भू' क. ग. घ. पाठः.