पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 20 नानार्थार्णवसंक्षेपे अव्ययं तु हविर्दाने सातिर्दानावसानयोः । वेदनायां च तीव्रायामथ स्थितिरिति ध्वनिः ॥ ११७ ॥ व्यवस्था यामवस्थायां क्रियायामपि तिष्ठतेः । स िद्धिस्त्वृद्ध्याख्यवृद्धयाख्यभेषजद्वितये गतौ ॥ ११८ ॥ संराद्धावथ सीता स्यात् पृथिव्यां हलपद्धतौ । सस्ये हरितसस्येऽन्ये सस्यभूमावितीतरः ॥ ११९ ॥ सुमेरुशिरसः प्राग्दिग्गतगङ्गान्तरेऽपि च । जानक्यामथ सीमा स्यादवधौ भूमिकूलयोः ॥ १२० ॥ क्षेत्रव्यवस्थयोश्चेति डाबन्तार्थाः समीरिताः । मन्नन्तापि च सीमास्ति तस्याश्चार्था इमे मताः ॥ १२१ ॥ अदन्तोऽप्यस्ति सीमः स नानालिङ्गेषु वक्ष्यते । ईक्ष्यास्तदर्थास्तत्राथ सुधा सौहित्यमूर्वयोः ॥ १२२ ॥ गङ्गेष्टिकायां कुड्यादिलेपद्रव्यान्तरेऽमृते । स्नुयां स्थूणा तु गेहस्य स्तम्भे वातादिषु त्रिषु ॥ १२३ ॥ लोहप्रतिकृतौ तन्त्रधारिण्यामिति षट्स्वपि। रश्मिमेखलयोः स्यूना सृष्टिस्त्यागस्वभावयोः ॥ १२४ ॥ उत्पादने चाथ सृतिर्मार्गे च गमनेऽपि च । स्मृतिस्तु धर्मशास्त्रे स्यादुत्कण्ठाचिन्तयोरपि ।। १२५ ।। हिंसा चौर्यादिके घातेऽथो प्रस्तावविलासयोः । अवज्ञायां च हेलाथ होरा लग्नार्थलग्नयोः ॥ १२६ ॥ अहोरात्रे च पूर्णोऽयमध्यायो व्यक्षरस्त्रियाः || १२६३॥ इति द्Shardashah (सम्भाषणम्) ११:३४, २३ नवेम्बर् २०२२ (UTC)व्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः । i १. 'रितः ' क. ग. पाठः.