पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

1. द्वयक्षरकाण्डे पुल्लिङ्गाध्यायः । पार्श्वद्वारे विरोधेऽर्धमासे चुल्लीबिलेऽन्तिके । हस्तिपार्श्वे परिज्ञाने केशशब्दात् परश्चये ॥ ७० ॥ पणो विक्रय्यशाकादिवर्द्धमुष्टौ ग्लहे धने । द्यूतेऽशीतौ वराटानां कार्षिकव्यवहारयोः ॥ ७१ ॥ मूल्ये भृतौ व्यवस्थायां विक्रयेऽप्यथ पट्टवाक् । प्रशस्तक्षौमकौशेयाद्यम्बरे व्रणबन्धने ॥ ७२ ॥ शाणस्य + नेत्रे स्वर्णादिकृतदीर्घाच्छपत्रके । गुवाकनालिकेरादिपत्रमूलैस्थवेष्टके ॥ ७३ ॥ पर्पः शङ्खेऽम्बुधौ वस्त्रे प्रक्षस्तु तरुषु त्रिषु । अश्वत्थे पर्कटीसंज्ञे गर्दभाण्डेऽप्यथो पविः ॥ ७४॥ वज्रे शस्त्रमुखे वायौ दृश्यर्थे त्वव्ययं पशु । पुमान् मृगादौ छगले हर्षनन्दी त्ववोचत ॥ ७५ ॥ ग्राम्येऽप्यमुक्तात्मसु तु वयं ब्रूमोऽथ पादवाक् । किरणे चरणे वृक्षमूलेऽद्रेः प्रान्तपर्वते ॥ ७६ ॥ तुर्यभागे पद्यभागे परिमाणान्तरेऽपि च । प्रासस्तु प्रासने कुन्तसमाख्ये चायुधान्तरे ॥ ७७ ॥ पाणिः पलचतुर्भागे हस्तेऽप्यथ भगे गुदे । पायुः पाप्मा तु रोगे च दुरितेऽप्यथ पिण्डिवाक् ॥ ७८ ॥ निष्पीडितस्नेहपिण्डे पिष्टधानादिचूर्णके । पिचुShardashah (सम्भाषणम्) १२:११, २३ नवेम्बर् २०२२ (UTC)तूले कर्षमाने पितुस्त्वन्नविरिञ्चयोः ॥७९॥ 'न्धे' क. ग. घ. पाठः. २. 'लादिवेष्ठने' क. घ., 'लास्थिवेष्टने' ग. पाठः. 'ल:' क. घ., 'र्वः' ग. पाठः. २७ 'पट्टो नेत्रेऽपि शाणे स्यात्' (पु. २१६ श्लो. ३४ ) इति वैजयन्ती । 'पट्टः पेषणपाषाणे दीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः ॥' इति मेदिनी । 'पट्टचतुष्पथ पीठे जादे: शासनान्तरे । व्रणादिबन्धने पेषाश्मनि' इति हेमचन्द्रश्च ।