पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૨૮ नानार्थार्णवं संक्षेपे सूर्येऽपि सज्जनः पीकः पुनर्योनौ जलाशये । प्रुक्षिः स्यादुदपानेऽग्नौ क्षिरग्निकुसूलयोः ॥८०॥ अन्नसङ्ग्रामयोः पृक्षं समाम्नाये समामनत् । मैषस्तु प्रेषणे मर्दे बन्धस्त्वाधौ च बन्धने ॥ ८१ ॥ सीसाख्यलोहभेदे च वैजयन्त्यामपाठि सः । बुध्नः प्रजापतौ रुद्रे पृष्ठान्ते स्वर्गतुण्डयोः ॥ ८२॥ वृक्षादेरप्यवाग्भागे भ्रमस्तु विचिकित्सने । मिथ्याज्ञाने गृहादेश्च निर्गमद्वारि वारिणः ॥ ८३॥ शस्त्रमार्जनयन्त्रे च तथा भ्रमणकर्मणि । अदन्तो भर्गशब्दोऽयं सामभेदे महेश्वरे ॥ ८४ ॥ भरस्त्वतिशये भारे सङ्ग्रामे गरिमण्यपि । भारः सहस्रद्वितये पलानां च गरिम्णि च ॥ ८५॥ व ोढव्ये भरणे चाथ ज्येष्ठ भ्रातरि भास्करे । भावोऽथ भातुवाग् दैवे शरीरावयवेऽपि च ॥ ८६ ॥ भुजिर्भुनक्तिधातौ स्यात् पावके भुजतावपि । भुजस्तु गरुंडेऽर्काग्न्योर्भूणस्त्वर्भकभूपयोः ॥ ८७॥ गर्मिण्यां स्त्रैणगर्भे च ब्राह्मण्यां श्रोत्रियद्विजे । आर्ये यतौ च केचित् तु प्राहुर्ब्राह्मणमात्रके ॥ ८८ ॥ भूभृद् गिरौ नृपेऽथाद्रितट ऋष्यन्तरे भृगुः । भेदो विशेषे व्यावृत्तावुपजापे विदारणे ॥ ८९ ॥ भेनस्तु चन्द्रे सूर्ये च भोगो राज्ये धने सुखे । रक्षणेऽभ्यवहारे च सर्पस्य फणकाययोः ॥ ९० ॥ वेश्यादीनां भृतौ चापि कौटिल्येऽप्यथ मन्त्रवाक् । Shardashah (सम्भाषणम्) १३:१५, २३ नवेम्बर् २०२२ (UTC)ऋग्यजुःप्रभृतौ गूढभाषणेऽप्यथ मन्थने ॥ ९१ ॥ १. क. घ. पाठः २. 'क्षि' क. घ. पाठः