पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे पुल्लिङ्गाध्यायः । शम्बो व लोहमये वलये मुसलाग्रगे । अरित्रेऽर्थान्तरेऽप्यस्ति शम्बबीजात् कृषाविति ॥ ११७ ॥ शण्डो नपुंसके दध्नि चेत्येकेषामिदं मतम् । एष च प्रतिपत्तव्यस्तालव्योष्मादिवर्णकः ॥ ११८ ॥ शक्रः कुटजवृक्षे च महेन्द्रेऽप्यथ शम्भुवाक् । हरे हरौ विरिञ्चे च स्यादर्हत्यथ शापवाक् ॥ ११९ ॥ आक्रोशे शपथे चाथ शास्ता बुद्धे गुरौ नृपे । महाशास्तरि च स्यात् तु शिपिः किरणशेफयोः ॥ १२० ॥ अथ शुक्षिर्निदाघे स्यान्मातरिश्वनि चाप्यथ । श्लेष्मा कफे चर्मणश्च विकारे दृढकाये ॥ १२१ ॥ रथस्य शीघ्रवहनसाधने चापि वस्तुनि । श्लोकः पद्ये यशोवाचोः षण्ड इट्चरपण्डयोः ॥ १२२ ॥ इत्यन्येषां मतं सोऽयं मूर्धन्योष्मादिरीरितः । एष वर्षवरे नीलवृषोत्सर्गे च कीर्तितः ॥ १२३ ॥ षिद्गो वेश्यापतावुक्तो वेश्याचार्येऽपि कैश्चन । ष्ठ्यमश्चन्द्रेजले रश्मौ तन्तौ मङ्गल इत्यपि ॥ १२४ ॥ वैजयन्त्यामपाठ्येवं तच्चास्मभ्यं न रोचते । यथा स पठितुं युक्तस्तथान्त्याध्याय ईक्ष्यताम् ॥ १२५ ॥ सर्गोऽध्याये स्वभावे च निर्माणे च समुज्झने । उत्साह निर्श्वये चाथ स्कन्धः समुदये चये ॥ १२६ ॥ अंसे महीपतौ वृक्षमहाविटपमूलके । स्कन्दो विरिञ्चे तीरे च नद्याः स्तम्बस्तु संहतौ ॥ १२७ ॥ तृणे च विटपे चाथ स्तम्भः स्यात् प्रतिबन्धने । स्थूणायां च जडीभावे स्पर्शस्तु प्रणिधौ युधि ॥ १२८ ॥ १. 'च' क. घ. पाठः. ‘कृञो द्वितीयतृतीयशम्बबीजात् कृषी' (५.४. ५८) शम्बशब्दः प्रतिलोमेः । ३१