पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३२ नानार्थार्णवसंक्षेपःShardashah (सम्भाषणम्) १५:२७, २३ नवेम्बर् २०२२ (UTC) सवस्तु सूतौ सूत्यायां सुतौ यागे च वर्तने स्वमः सुप्तस्य विज्ञाने स्वापे सन्धिस्तु रन्ध्रके ॥ १२९ ॥ अन्त्यस्तोमेऽतिरात्रस्य श्लेषे भङ्गसुरुङ्गयोः । नाट्याङ्गेऽथ स्वरुर्यूपशकले कुलिशेऽपि च ॥ १३० ॥ स्वभूर्विष्णौ विरिञ्चेऽथ साद्यश्वारोहसूतयोः ।

  • स्तीभिः समुद्रे हृदये स्फीति (क्ष द्ध) उदश्विति ॥ १३१ ॥

सृणिस्तु वह्नौ कुलिशे सुह्या जनपदान्तरे । भूम्नि तस्य नृपे सर्ववचनोऽथासुरान्तरे ॥ १३२ ॥ स्याद् दारुलेखके सुन्दः स्तूपो वायौ समुच्छ्रये । संयुगोपायतनयोर्मूर्धमध्यगुडे पशोः ॥ १३३ ॥ सूरः सूर्ये गभस्तौ च स्वेदस्तु स्वेदवारिणि । स्वेदनायां तथा स्वित्तिक्रियायामथ सेतुवाक् ।। १३४ ॥ वरणाख्यद्रुमे वारिबन्धेऽप्यायतने तथा । स्नेहुः पित्ते तथा रोगविशेषे सन्निपातगे ॥ १३५ ॥ स्नेहो + वसायां गोस्वाङ्गे स्तोमस्तु स्तोतृवृन्दयोः । सङ्ख्यायां यज्ञगस्तोत्रस्तोत्रियाणां क्रतावपि ॥ १३६॥ देर्यभेदेऽध्वमाने च दशधन्वन्तराह्वये । हवस्तु यज्ञ आज्ञायामाह्वाने वह्निहोमयोः ॥ १३७॥ हठः पाष्र्ण्यां बलात्कारे जलोद्भवतृणान्तरे । वारिपर्णीसमाख्येऽथ महारुग्भीममृत्युषु ॥ १३८ ॥ हनुर्हेलिस्तु मार्ताण्डे तथोक्त उपगूहने । उत्पत्ती कारणे वादे निमित्ते वीजकर्मणि ॥ १३९॥ १. 'ते' क. घ. ङ. पाठः. २. 'स्तम्भ:' ग., 'स्त्वभिः' क. घ. ङ. पाठः ३. 'सिपिः ' ख., 'स्फीविः' क. घ. ङ. पाठः. ४. 'हा' ख. पाठः. ५. 'गौस्त्वाङ्गे' क. घ., 'गौस्वले' ग., 'स्वौस्वाङ्गे' ङ. पाठः ६. 'व' क. ग. घ. पाठः.

  • ‘स्तिम्भिः' इति बृहदभिधाने, 'स्तम्भि:' इति वैजयन्त्यां च समुद्रवाचिनौ दृश्येते । + 'द्दश्चतुर्विधः प्रोको घृतं तैलं वसा तथा । मज्जा च' इति वैद्यकम् ।