पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 35 द्वयक्षरकाण्डे नपुंसकलिङ्गाध्यायः । त्वचि चिह्नं त्वभिज्ञाने पताकायामथो हृदि । प्रज्ञायामपि चित्तं स्याच्चोचं तु स्यात् तरुत्वचि ॥ २२ ॥ भृङ्गाख्यगन्धद्रव्येऽथच्छद्मस्खलितयोश्छलम् । छन्दः श्रुतीच्छापद्येषु सामगानां विशेषके ॥ २३ ॥ अनूहसामग्रन्थेऽथेच्छद्म सद्मनि कैतवे । छदिस्तु पटले गेहे जन्म तूत्पत्तितोययोः ॥ २४ ॥ जीलं करकपत्र्यां स्यात् कोशे चर्मपुटे हतौ । तन्त्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे ॥ २५ ॥ शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वर कर्मणाम् । एकस्यैव भयार्थत्वे कुटुम्बव्यापृतावपि ॥ २६ ॥ सेनायां सामसूत्रे च सिद्धान्तेऽन्यकुटुम्बके । ऋतुकामाभिवादानामृक्सामानां समागमे ॥ २७ ॥ तल्पं शय्याट्टदारेषु मङ्गे* युद्धेऽप्यथ त्रपु । वङ्गे सीसेऽप्यथ तरो बले वेगे तनुस्त्विदम् ॥ २८ ॥ विस्तारे च शरीरे च तेजस्तु बलतोययोः । Shardashah (सम्भाषणम्) १५:४८, २३ नवेम्बर् २०२२ (UTC)नवनीतेऽनले धर्मे ज्योतिष्यर्चिषि रेतसि ॥ २९ ॥ प्रभावे पौरुषे सत्त्वे ज्वलत्यन्नात्मनोरपि । तोकं पुत्रे च पुत्र्यां च द्रव्यं त्वर्थे गुणाश्रये ॥ ३० ॥ औषधे पित्तले योग्यऋक्सामेष्विष्टिगामिषु । दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ ३१ ॥ ३५ १. 'तः' क. ख. घ. पाठः 'पे' ख. ङ. पाठः. २. 'च' क. ग. घ. पाठः. ५. 'पौ' क. घ. ३. 'ये' क. घ. पाटः, ४. 'कर्माभि' ग. पाठः. + 'तन्त्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे' (पु. २२४. लो. ११) इति वैजयन्ती । * नौशिरसि ।