पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३६नानार्थाणवसंक्षेपे शोधने रक्षणे चाथ द्वारं द्वाराभ्युपाययोः । धीम्नं धने यशस्यन्ने बले दैन्यध्वनिः पुनः ॥ ३२ ॥ दीनतायां च शोके च द्यौत्रशब्दस्तु वासरे । प्रमाणेऽन्ये प्रतोदेऽन्ये ज्योतिष्यथ धनं भवेत् ॥ ३३॥ लग्नाद् द्वितीयराशौ च स्वापतेये च गोव्रजे । धर्मं त्वदन्तं तिलक तेजसोधम तु त्विषि ॥ ३४ ॥ गेहदेहप्रभावान्नभोजनव्योमजन्मसु । स्थानेऽधिकरणे सारे धने लक्ष्मणि चाप्यथ ॥ ३५ ॥ शाखायां त्वपि वैचित्र्ये नान्तशब्दं प्रचक्षते । पदमङ्घ्रौ शरे त्राणे व्यवसायापदेशयोः ॥ ३६ ॥ चिह्नेऽङ्घ्रिचिह्नेऽङ्घ्रिन्यासे पद्यभागेंऽशुवस्तुनोः । स्थाने वाक्ये सुप्तिङन्ते माने पञ्चदशाङ्गुलौ ॥ ३७ ॥ इन्द्रपुच्छेति वर्गस्याप्यादितस्त्रिषु सामसु । पत्रं तु गार्हपत्येऽपि पिठरे पक्ष्मवाक् पुनः ॥ ३८ ॥ पुष्पच्छदे पक्षिपक्षे तथा नयनलोमसु । किञ्जल्के तन्तुतूलादेरणीयोवयवेऽपि च ॥ ३९ ॥ पयः सामान्तरे दुग्धे रजन्यामन्नतोययोः । परुरिक्ष्वादिकग्रन्थौ धर्मे पाजो बलान्नयोः ॥ ४० ॥ पाथः स्थानान्नखाम्भस्सु पाथिः स्वर्गेन्दुपूषसु । नद्यां ज्योतिष्यथो पिञ्छं मयूरस्य शिखण्डके ॥ ४१ ॥ विहङ्गपक्षमात्रे च पृष्ठं तु चरमं तनोः । चतुर्षु सामस्तोत्रेषु क्रतोः सामान्तरे कुशे ॥ ४२ ॥ पेशो रूपे हिरण्येऽथ सूकरस्य हलस्य च । १५:५४, २३ नवेम्बर् २०२२ (UTC)१५:५४, २३ नवेम्बर् २०२२ (UTC)~~पोत्रं मुखाग्रे पौंस्यं तु बले युद्धेऽथ बर्हवाक् ॥ ४३ ॥ १. 'द्योतश' ग, 'द्योत्र' क. ख. घ. पाठः.