पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

Shardashah (सम्भाषणम्) १६:१५, २३ नवेम्बर् २०२२ (UTC)________________

४० १. नानार्थार्णवसंक्षेपे अथ द्व्यक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथाभिधेयलिङ्गः स्यादर्भो बाले तथाल्पके । अन्यस्त्वसदृशे भिन्नेऽप्यन्त्योऽन्तभवनीचयोः ॥ १ ॥ शरीरिशेषिणोरङ्गी विशेषादङ्गवत्यपि । सेवके याचकेऽप्यर्थी व्यवहाराभियोक्त्तरि ॥ २ ॥ अदश्शब्दं त्रिषु प्राहुरत्र तत्र परत्र च । आप्यं तु प्रापणीये स्याद् भोजाद्यास्त्वम्मयेऽपि च ॥ ३॥ आप्तः प्रत्ययिते प्रोक्तो लब्धेऽपि कृतबुद्धिभिः । इयत् प्रादेशमात्रेऽपि स्यादिदंपरिमाणके ॥ ४ ॥ एकशब्दस्तु धीमद्भिः समाम्नातश्च केवले । प्रधाने प्रथमेऽन्यस्मिन् समानेऽल्पेऽप्यसौ पुनः ॥ ५॥ एकत्वसङ्ख्यायुक्ते स्यात् सङ्ख्येये तत्र चाप्यसौ । नित्यैकवचनान्तः स्यादिति प्राहुरथ कृती ॥ ६ ॥ कुशले पण्डिते योग्ये ग्रस्तं वेष्टितभुक्तयोः । लुप्तवर्णपदे वाक्ये गन्तुस्तु पथिकेऽतिथौ ॥ ७ ॥ चुल्लः क्लिन्नाक्षजन्तौ च क्लिन्ने चाक्ष्ण्यथ चोद्यवाक् । चोदनीयेऽद्भुते छन्नश्छादितेऽपि रहस्यपि ॥ ८ ॥ जाल्मो नीचे च निर्बुद्धौ स्तब्धेऽनालोच्यकारिणि । जात्यो मुख्ये कुलीने च चारौ ज्यायस्तु पूर्वजे ॥ ९ ॥ स्यात् प्रशस्ततरे वृद्धतरे डिम्भस्त्वबोद्धरि । शिशौ तिल्यस्तु तैलीने तिलसाधौं तिलाय च ॥ १० ॥ हितेऽथ दभ्रं स्यादल्पे शिशौ ह्रस्वेऽथ सत्वरे । द्राङ्गं प्रांशौ च दीप्तं तु स्याद् दग्धे भासितेऽपि च ॥ ११ ॥ 'भ्रः' क. ग. घ. पाठः. २. 'द्रांशः प्रा' ङ. पाठः.