पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्व्यक्षरकाण्डे नानालिङ्गाध्यायः । अर्ममस्त्री स्थले ग्रामे नेत्ररोगान्तरेऽपि च । अट्टो नातिशये घाते क्षौमसंज्ञगृहान्तरे ॥ २५ ॥ शुष्कस्फुटितभूभागे त्रिषु पक्कौदने तु नप् । अयः शुभावहे दैवे द्यूताक्षपतने गतौ ॥ २६ ॥ पुमान् गन्तरितु प्राहुर्भेद्यलिङ्गं वदावदाः । अयतेरप्ययेरेतेरीयतेश्च पचाद्यचि ॥ २७ ॥ अर्यो महाशास्तरि ना द्वयोर्वैश्ये यदा त्वयम् | वैश्यजातिस्त्रियामर्या स्यादर्याणी च सा तदा ॥ २८ ॥ यदा तु वृत्तिः पुंयोगात् तदायीं त्रिषु तु प्रभौ । अर्थ्यस्त्रिष्वनपेतेऽर्थाद् विद्वदात्मवतोरपि ॥ २९ ॥ न्याय्ये च कृकणाख्ये च पक्षिभेदे द्वयोरयम् । शिलाजतुनि तु क्लीबमरं तु त्वरिते त्रिषु ॥ ३० ॥ तत्राप्यसत्त्वे क्ली ना तु चक्रविष्कम्भदारुणि । अजो हरे विधौ विष्णौ ताते दशरथस्य च ॥ ३१ ॥ ना निर्जन्मनि तु त्रिस्याद् द्वयोस्तुच्छगले स्मृतः । अब्जं क्की लवणे पद्मे ना तु शङ्खशशाङ्कयोः ॥ ३२ ॥ धन्वन्तरौ चाजस्तु शङ्खमुं क्लीबमभ्यधात् । . नाप्तेः स लिङ्गे त्रिषु तु जलसम्भूतवस्तुनि ॥ ३३ ॥ अग्रं पुरोधिकोर्ध्वेषु पैलमाने* नपुंसकम् । आधिक्य श्रेष्ठययोरेके प्रधाने त्वभिधेयवत् ॥ ३४ ॥ लिङ्गमाचक्षतेऽस्यान्ये तत्राप्यन्ये नपुंसकम् । अङ्गं शरीरावयवे शरीरोपाययोर्गुणे ॥ ३५ ॥ १. 'त्रे' ख. ङ, पाठः. २. 'भ्यस्त्रिलि' क. घ. पाठः. ३. 'फ' क. घ. पाठः. ४५ ● 'अनं पुरस्तादुपरि परिमाणे पलस्य च' इति मेदिनी । 'अयं पुरः शिखामानशैष्टया- धिक्यफलेषु च' (पु. २२४. श्लो. १ ) इति वैजयन्ती ।