पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । क्की ना तु केशे यत् त्वेतदजयेन प्रमादिना । अस्रः कोण इति प्रोक्तं तन्नादृत्यं मनीषिभिः ॥ ४७॥ तालव्योष्मा द्वितीयो हि वर्णः कोणाभिधायिनः । एकीयस्याश्रशब्दस्य स्यादणिस्तु नरस्त्रियोः ॥ ४८ ॥ रथाद्यक्षाग्रकीले च क्लीबेऽश्रौ रूप्य एव च । वर्धमानतिथिप्रायपक्षे त्वेष पुमानथ ॥ ४९ ॥ चिक्रोडाख्ये प्राणिभेदे द्वयोर्ना त्वहिरम्बुवे । वृत्रासुरे च द्वे तु स्यात् पन्नगे स्त्री त्वही गवि ॥ ५० ॥ अप्सु द्यावापृथिव्योश्च स्यादर्तिस्तु नृलिङ्गकः । भूवादिधातुभेदेऽथ स्त्री धनुष्कोटिपीडयोः ॥ ५१ ॥ अरिस्तु शत्रौ ना द्वे तु मनुष्येऽथ त्रिश्वरे । अञ्जिः शेफे पुमान् नागकेसराह्वयपादपे ॥ ५२ ॥ त्रिस्त्वृजौ व्यञ्जके शुक्ले पेषण्यां तु स्त्रियामयम् अभ्रिः स्त्री काष्ठकुद्दाले स्यात् कूपे तु पुमानयम् ॥ ५३ ॥ अविः पुंस्यवतौ धातौ सूर्यपर्वतयोरपि । द्वयोस्तु मेषेऽथाविर्ना भाः प्राकारार्कवायुषु ॥ ५४ ॥ स्त्री तु पुष्पवतीभूम्योरणुस्तु पवने पुमान् । परमाणौ धान्यभेदे सामुद्रलवणे तु नप् ॥ ५५ ॥ सूक्ष्मेषु त्रिषु तत्रापि स्त्र्यर्थे वाण्वीत्यथाङ्गुलौ । रश्मौ चोण्वी स्त्र्यथानुर्ना प्राणे मर्त्ये तु स द्वयोः ॥ ५६ ॥ अंशुः सूत्रादिसूक्ष्मांशेऽप्येकदेशे लतादिनः । चन्द्रे सूर्ये द्युतौ रश्मौ पुमान् केचित्तु मन्वते ॥ ५७ ॥ १. 'मि' क. ग. घ. पाठः २. 'पण्डौ' क. घ. ङ. पाठः .