पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

५२ नानार्थार्णव संक्षेपे उदीची तु स्त्रियां राजराजस्य दिशि वा पुनः । एतेषु सर्वेष्वर्थेषु स्यादव्ययमिदं यदा ॥ १०४ ॥ प्रथमापञ्चमीसप्तम्यर्थयुक्तमुशिक् पुनः । ना गौतमर्षो वह्नौ चाप्युशीरे तु स्त्रियां त्रि तु ॥ १०५ ॥ मेधाविनि स्यादुद्भित् सामभेदे नपुंसकम् । एकाहक्रतुभेदे ना स्यादुद्भिज्जे तु स त्रिषु ॥ १०६ ॥ उक्षा पुंसि बलीवर्दे महति त्रिरुषाः पुनः । सन्ध्याप्रभातयोर्नपूस्त्री स्यादूर्जः कार्त्तिके पुमान् ॥ १०७ ॥ उत्साहे पुंस्त्रियोरूर्ध्वस्तूपर्यर्थे त्रिषूत्थिते । ऋषिभेदे तु पुंस्यूषा पुनः स्त्री रुजि नप् पुनः ॥ १०८ ॥ लवणे स्यादूषरजे ना क्षारमृदि नप् पुनः । ऊमं व्योम्नि पुरे चान्ये पुंसि प्राणिनि तु त्रिषु ॥ १०९॥ ऊहा न क्ली विचारे स्यात् सामग्रन्थान्तरे तु ना । ऊर्णा सा स्त्री कदल्यादेस्तन्तौ मेषादिलोमनि ॥ ११० ॥ प्रशस्त रोमावर्ते च भ्रूमध्यस्थेऽथ हिंसिते । ऊर्णस्त्रि हिंसने तु क्ली स्यादूकस्तु किलिञ्जेः ॥ १११ ॥ कैश्चिदन्यैः पुना राशौ राशिस्थाने परैः पुमान् । शाकटायनपूर्वीर्यैरुक्तो द्वे तु विहङ्गमे ॥ ११२ ॥ भातु जन्तौ स्त्री स्वेदजेऽस्थिविवर्जिते । इति कश्चिदयोर्मिः स्त्रीपुंसयोर्जलवीचिषु ॥ ११३ ॥ महातरङ्ग इत्यन्ये क्षुत्पिपासादिकेष्वपि । अजय तु पटत्येनामुत्पीडायामपि स्म सः ॥ ११४ ॥ ऋतं नपुंसकं विद्यात् सिलोञ्छे प्राप्तियज्ञयोः । गतौ सत्येतद्वति तु त्रिषु प्राप्ते गतेऽपि च ॥ ११५ ॥ १. 'ञ्छ' ख. पाउ:. करे !