पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्व्यक्षरकाण्डे नानालिङ्गाध्यायः । ऋक्षो द्वयोरच्छभल्ले गुण्डवृक्षे तु नाथ नप् । नक्षत्रेऽन्ये त्विन्द्रियेऽपि प्राहुर्निर्लोम्नि तु त्रिषु ॥ ११६ ॥ ऋश्यः पुंस्यृषिभेदे स्यान्मृगजात्यन्तरे द्वयोः । ऋजुस्त्रिर्नायकेऽर्थे ना हिंस्रे त्वृष्वो महत्यपि ॥ ११७ ॥ त्रिररातौ तु पुंस्येष ऋद्धं तु स्यात् समर्धने 1 क्ली त्रिरावसिते धान्ये समृद्धेऽपि द्वयोस्त्वृभुः ॥ ११८ ॥ देवे विदुषि तु त्रिस्यात् पुमांस्तु मधुसूदने । ज्येष्ठे च ब्रह्मपुत्राणां सनकादिकयोगिनाम् ॥ ११९ ॥ गभस्तिधाराधरयोर्ऋजुस्तु त्रिगुणे त्रिषु । अव्युत्पन्ने वररुचिः पुनर्विदुषि चाब्रवीत् ॥ १२० ॥ अंशौ तु पुंसि तेनोक्त एतस्तु नरि कर्बुरे । गुणमात्रे तद्वति तु त्रिषु स्यादागतेऽप्यथ ॥ १२१ ॥ आगतौ क्लबमैन्द्री तु महेन्द्रस्य दिशि स्त्रियाम् । विशालासंज्ञवल्ल्यां च त्रि तु स्यादिन्द्रयोगिनि ॥ १२२ ॥ पुमांस्तु यज्ञक्रतुषु सर्वेष्वैन्द्रो द्वयोः पुनः । ऐन्द्रिरिन्द्रसुते कृष्णकाकेऽप्यैभस्तु पुंस्ययम् ॥ १२३ ॥ हस्तिकर्कोटकाभिख्यबल्ल्यां क्लीबं तु तत्फले । इभसम्बन्धिनि त्रि स्यादोषो दाहे नरि त्रि तु ॥ १२४ ॥ क्षित्रे रक्तफलासंज्ञवल्ल्यां (चो? त्वोष्ठी + स्त्रियामथ । भोष्ठो दन्तच्छदे पुंसि मार्जारे त्वोतुवाग् द्वयोः ॥ १२५ ॥ की तु सामविशेषे स्यादौर्वो ना बडवानले । ऊर्वसम्बन्धिनि त्रिस्यात् कल्यस्तु त्रिषु नीरुजि ॥ १२१ ॥ १. 'न' ख. पाठः. १. 'र्थ’क. ग. घ. पाठः ३. 'मियम्' ग. पाठः .

  • 'तुण्डिकेर्यो रक्तफला बिम्बोष्ठी पीलुपर्ण्यपि ' (पु. ५७ श्लो. १४७) इति वैजयन्ती ।