पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानाथर्णवसंक्षेपे वैश्यायां जनिते शूद्रादन्ये पारशवाहये । ब्राह्मणादूढशूद्रायां जाते प्रेप्यासुते परे ॥ १७३ ॥ वैजयन्त्यां तु पठितं योऽयं स्यात् पारधैनुकः । तस्मिन् दौत्यद्वारपाल्यवृत्तावित्यथ भेद्यवत् || १७४ || क्वचिन्निवृत्ते च मृतेऽप्यविनीतेऽप्यथो पुमान् । स्वतन्त्रकार के कर्ता भव्यसंज्ञे च पादपे ॥ १७५ ॥ क्ली तु तस्य फले त्रिस्तु कारकेऽथ ककुत् स्त्रियाम् । पुंसि चोक्ष्णः स्कन्धदेशे प्रोन्नते राजलक्ष्मणि ॥ १७६ ॥ श्रेष्ठेऽप्यथ पुमान् क्रव्यात् प्रेतदाहानले द्वयोः । राक्षसे त्रि तु मांसादे कर्मशब्दस्तु पुन्नपोः ॥ १७७ ॥ पुण्ये पापे क्रियाशिल्पयातनासु द्रुमान्तरे । भव्यसंज्ञे कारके च कर्त्रीप्सिततमादिकें ॥ १७८ ॥ अर्थप्रयोगे यज्ञे च भव्यवृक्षफले तु नप् । काली मृडान्यामेकस्यां शक्तौ नवसु शक्तिषु ॥ १७९ ॥ शम्भोः कृष्णनवाम्भोदे वह्निज्वालासु सप्तसु । एकस्यां प्रसहासंज्ञबृहत्यां भृकुटावपि ॥ १८० ॥ क्षारकीटेऽपि सप्तानां मातॄणामेकमातरि । अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः ॥ १८१ ॥ तासामन्यंतमायां च कथयामास सज्जनः । पिप्पलीवृश्चिकाल्योश्च नीव्यां कृष्णे तु जीरके ॥ १८२ ॥ काला मनश्शिलायां च कृष्णत्रिवृति च स्त्रियाम् । क्ली तु कालायसे कालं पुमांस्तु समये यमे ॥ १८३ ॥ मृत्यौ चापि महादेवे कार्ष्ये त्रिषु तु तद्वति । काष्ठा स्त्री कालभेदे स्यादष्टादशनिमेषके || १८४ ॥ १. 'नू' ख. पाठः. २. 'युक्त च' क. घ. पाठ:. ३. 'न' ख. पाठः, ग घ. पाठः, त' क ४. मक.