पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ नानार्थार्णवसंक्षेपे कुतूसंज्ञे स्नेहपात्रे पेठेऽन्येषां न तन्मतम् । एलायां च कुणिस्तु स्यान्नान्दीवृक्षाख्यपादपे ॥ २४६ ॥ हस्ते च विकले पुंसि त्रि तु तद्वत्यथो कुटिः । नृस्त्री गृहेऽतिकुटिले कुट्टिः कुट्टयतौ पुमान् ॥ २४७ ॥ अयसि स्त्री कुरुस्तु स्याद् ऋत्विग्राजर्षिभेदयोः । ना नीवृदन्तरे त्वेष पुंभूम्न्यप्युत्तराह्वये ॥ २४८ ॥ वर्षे कुरोस्तु राज्ञः स्यात् स्त्र्यपत्ये स्त्री कुरूरथ | कुन्दुर्द्वयोर्मूषिके स्यात् पालक्यांसंज्ञके तु ना ॥ २४९ ॥ शाकभेदे कुम्रुत् तु त्रिर्गर्ह्यहर्षयुते स तु । गर्ह्ये हर्षे स्त्रियां क्ली तु कुमुदे स्त्री तु कुम्भिनी ॥ २५० ॥ भूमौ द्वे तु गजे नक्रे स तु कुम्भवति त्रिषु । कुण्डी त्वश्वे द्वयोः कुण्डवति त्रिः क्रुश्ववाक् पुनः ॥ २५१ ॥ द्वे सृगाले बके त्वन्यः शिवायां क्रुश्वरी स्त्रियाम् । कूटोऽस्त्री पुञ्जमायाघेष्वद्रिशरान्तरे || २५२ ॥ अयश्शलाका संज्ञाके सीराङ्गे फालसंज्ञके । अयोघनेऽनृते दम्भे व्योम्नि निश्चलयन्त्रयोः || २.५३ ॥ एकं निश्चलयन्त्रेति केचिदर्थममन्वत । भग्मशृङ्गपशौ तु त्रिः कूर्चोऽस्त्री श्मश्रुपीठयोः ॥ २५४ ॥ भ्रूमध्ये कत्थने दर्भे तन्तुवायपरिच्छदे । तथा यतिपवित्रे च पादाङ्गुष्ठान्तरेऽपि च ॥ २५५ ॥ स्त्री तु चित्रकराणां स्यात् कूर्ची लेखनसाधने | कृचो द्वे हस्तिनि स्त्री तु कूची कैश्चन वर्णिता ॥ २५६ ॥ उदश्वितो विकारे च प्रमदायां च ना पुनः । कूपो भूषितकन्यायां दातुं गर्तेदपानयोः ॥ २१७ ॥ १ 'क्या' क. ख. पाठ: