पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे . एतेषु युगसाधर्म्यादर्थेषु त्रिषु वर्तते । इत्येक आहुः पर्याप्ते क्रियायां कृत्यवाक् पुनः ॥ २६९ ॥ त्रिः क्रुद्धलुब्धभीतावमानितेष्वपरे पुनः । विद्विष्टेऽन्ये तु संरब्धे कर्तव्यवश्वितव्ययोः ॥ २७० ॥ कर्तनीये कृतिकृतकृत्यसाधावमुं पुनः । अजयो विद्विषि प्राह नब्लिङ्गं तु प्रयोजने ॥ २७१ ॥ स्त्री तु कृत्या क्रियायां स्याद् वैजयन्त्यां तु दैवते । अभिचारोत्थिते स्त्री च नप् चेत्यथ कृशध्वनिः ॥ २७२ ॥ तनुनि त्रिः पुमान् केतुग्रहेषु त्रि तुं कृष्टवाक् । सामगीतिप्रकाराणां भेदेनेकेन संयुते ॥ २७३ || प्राप्ते च कृष्टिक्रियया कर्षणे तु नपुंसकम् । कृच्छ्रं कष्टे त्वधर्मे क्ली तद्द्वति त्रिपु न स्त्रियाम् ॥ २७४ ॥ तपोमात्रे तथा प्राजापत्यसान्तपनादिषु । कृत्स्नं जले क्ली सर्वस्मिंस्त्र: कृस्तु मृगान्तरे ॥ २७५ ॥ द्वयोर्नाङ्घ्रौ कृषिन्तु स्त्री कृषिभूमौ च कर्षणे । धात्वोः कृषतिकर्षत्योः पुमान् कृष्टिन्तु कर्षणे ॥ २७६ ॥ मनुष्ये च स्त्रियां ना तु विपश्चिति कृतिः पुनः । पुमान् कृणत्तिकृन्तत्योः स्त्री क्रियायां कृतेऽपि च ॥ २७७ ॥ चतुरक्षरकेच्छन्दोभेदेऽशीत्यक्षरेऽपि च । कृविस्तु रूपे ना तन्तुवायद्रव्ये च कैश्चन ॥ २७८ ॥ पेठेऽन्यैस्तन्तुवाये द्वे स्त्री तु नापितभाण्डके | कर्त्रिकासंज्ञकेऽथ स्याद् क्षेमशब्दो नृशण्डयोः ॥ २७९ ॥ गङ्गले प्राप्तरक्षायां मोक्षं त्रिषु तु निर्भये । ना चण्डासंज्ञभैषज्ये केशी तु स्त्रीत्यभाषत ।। २८० ॥ १. 'नी' इ. पा. २३. 'त' क. ड. पाटः, 'तं तु' ख. पाठः. ४. 'पिक ख. पाठ ५. 'कृ' क...पाट ६'त्र' ख. पाट:. ७. 'शे' ङ. पाठः. 'चूडा केशी केटपाशी' (पु. १८१ श्री. १०१ ) इति वैजयन्ती |