पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्यक्षरकाण्डे नानालिङ्गाध्यायः । चूडायां यादवाचार्यो ना तु केशः शिरोरुहे । रश्मौ भगे च क्लीबं तु ह्रीबेरे क्ष्वेडवाक् पुनः ॥ २८१ ॥ 1. ' लतायां स्यात् सुविख्याता राजकोशातकीति या । विषे ध्वनौ च ना यौधसिंहनादे तु सा स्त्रियाम् ॥ २८२ ॥ क्ष्वेडा वंशशलाकायामपि क्षेत्रं पुनर्नपि । लवणे स्यादूषरजे क्षेत्रसाधौ तु तत् त्रिषु ॥ २८३ ॥ केशी केशवति त्रिः स्याद् दैत्यभेदे तु नाथ सा । केशिनी स्त्री चोरपुष्पी संज्ञस्तम्बेऽथ कोशवाक् ॥ २८४ ॥ अस्त्री स्यात् कुड्मले दिव्ये विशेषे गेहदेहयोः । धनौघे वेष्टकद्रव्ये पुस्तकासिपिधानयोः ॥ २८५ ॥ शास्त्रे प्रजनने पेश्यां वृषणेऽपि च केचन । कृमिभेदस्य नीडे च कौशेयप्रकृतौ तथा ॥ २८६ ॥ कृताकृते हेमरूप्ये सुषिरे सज्जनस्त्वमुम् | रन्ध्रे चारङ्ग(?)इत्याह स्त्री तु कोशी विवक्षिते ॥ २८७ ॥ तनुत्त्रे न पुमांस्त्वेष मेघे कोलं पुनर्नपि । व्योषेऽर्धकर्ते तक्कोले शुण्ठ्यां च बदरीफले ॥ २८८ ॥ स्त्रियां तु कोला पिप्पल्यां (शा श) स्त्रे चत्र्याख्यभेषजे । ना तु भेलकसंज्ञे स्यात् प्लवे सौरौ द्वयोः पुनः ॥ २८९ ॥ वराहे मूषिके त्रिस्तु खञ्जे कोष्ठस्तु न स्त्रियाम् । कुसूलेऽन्तर्गृहे चान्तःकुक्षौ स्वीयेऽप्यधीयते ॥ २९० ॥ कोको द्वे चक्रवाके च स्यादीहामृगसंज्ञके । मृगान्तरे च ना त्वेष आदाने ना तु कोणवाक् ॥ २९१ ॥ शनैश्चरेऽश्रौ लगुडे शब्दे कोणा तु नृस्त्रियोः । वाद्यवादनदण्डे द्वे महिषे क्षोमवाक् पुनः ॥ २९२ ॥ ख. ङ. पाठा. २. क. घ. पाटः, ३. 'पा'ङपा ६७