पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७२ नानार्थार्णव संक्षेपे गर्मुत् तु गरुडे सूर्ये तेजस्यपि पुमानथ । द्वयोः स्यान्मक्षिकाभेदे पक्षिमात्रेऽप्यथ स्त्रियाम् ॥ ३४१ ॥ तृणधान्यविशेषेऽथ काञ्चने स्यान्नृशण्डयोः । ग्राहोऽवहारसंज्ञे द्वे यादोभेदे पुमांस्तु सः ॥ ३४२ ॥ निर्बन्ध इति केऽप्याहुराचार्यस्य प्रयोगतः । मुनित्रयमते त्वस्य साधुत्वं नोपलभ्यते ॥ १४३ ॥ अत्रार्थे ग्राम्यवाक् तु त्रिर्ग्रामीणे स्त्री लतान्तरे । घोषसंज्ञे स्वल्पफले ग्राम्याथ गालवाङ् नरि ॥ ३४४ ॥ गलने मदनाभिख्यपादपे तत्फले तु न । बडिशेऽप्यथ गानं क्ली गीतौ शब्देऽप्यथ स्त्रियाम् ॥ ३४५ ॥ प्रौष्ठपद्यां पौर्णमास्यां गानी गातुस्तु पुंस्ययम् । अन्ने स्त्री तु पृथिव्यां स्याद् देवजात्यन्तरे पुनः || ३४६ ॥ गन्धर्वाख्ये द्वयोर्ग्राहिशब्दस्तु हितरि । कपित्थे तु पुमान् ना तु गिरिः स्यान्नगमेघयोः ॥ ३४७ ॥ प्लक्षे गिरीयकक्रीडागुङ्के कन्दुके परे । गवां च व्याधिभेदे स्याद् गृणातौ गिरतावपि ॥ ३४८ ॥ गीर्णौ तु स्त्र्यथ गीतं क्ली गाने गानस्य कर्मणि । त्रिस्त्री गीता योगस्य पट्टेऽन्यस्त्वाह कश्चन ॥ ३४९ ॥ तु योगग्रन्थान्तरे गुञ्जा त्वक्ली स्याद् गुञ्जने स्त्रियाम् । कृष्णलायां वाद्यभेदेऽप्यथ गुल्मो नृशण्डयोः ॥ ३५० ॥ हृदयग्रन्थिसंज्ञे स्याद् व्याधिभेदेऽपि वीरुधि । बलानां सज्जने सैन्यभेदे सभ्येऽपि केचन ॥ ३५१ ॥ घट्टे च शुल्कसंज्ञेऽन्ये त्वायस्थाने प्रचक्षते । गुच्छो ना स्तबके धान्यस्तम्बे वीरुत्सु सप्तसु || ३५२ ॥ १. 'रविदग्धे ल' ग. पाठः २. 'ये' क. ग. घ. ङ. पाठः,