पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । गृहासक्तेषु चैदग्ध्ययुक्ते तु त्रिषु स स्मृतः । जयस्तु पीतमुद्गे ना नान्दीवृक्षे पुरन्दरे ॥ ४४७ ॥ पुरन्दरसुते जित्यां होमभेदेषु केषुचित् । दुर्गायां तु जया स्त्री स्याद् पार्वत्यां त्वजयोऽब्रवीत् ॥ ४४८ ॥ अन्यत्रापि क्वचिद् देवीविशेषेष्वपि दृश्यते । अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः ॥ ४४९ ॥ तासामन्यतमायां च कथयामास सज्जनः । जयस्य हेतुभूतायां विद्यायामपि कुत्रचित् ॥४५० ॥ तृतीयायां तथाष्टम्यां त्रयोदश्यां तिथिष्वपि । शमीद्रुमे हरीतक्यामग्निमन्थाख्यपादपे ॥ ४५१ ॥ वचाजीरकतर्कारीष्वथ स्तम्बान्तरे जपा | रक्तपुष्पे जपाख्येऽथो उपांशूच्चारणे पुमान् ॥ ४५२ ॥ शब्दस्याथ जवः पुंसि वेगे त्रिषु तु तद्वति । जवा तु स्त्री रक्तपुष्पस्तम्बभेदे जपाह्वये ॥ ४९३ ॥ जन्योऽपवादे नात्रार्थेऽमरदत्तोऽब्रवीन्नपि जनवादे तु पुंस्थेनं सिंहः क्लीबेऽजयोऽपठेत् ॥ ४५४ ॥ क्ली युद्धे जनितव्ये च त्रि तूत्पादयितव्यके । जनितर्यपि जामातुः स्निग्धेषु ज्ञातयस्तु ये ॥ ४५५ ॥ भृत्याश्चापि नवोढायास्तेषु चान्ये तु केचन । विगीतेऽपि द्वयोस्त्वेष मातृवाहककीटके || ४५६ ॥ जम्भस्तु दंष्ट्रापार्श्वस्थदन्ते ना भुक्तिपादयोः । दैत्यभेदे च जम्बीरतरौ क्लीवं तु तत्फले ॥ ४५७ ।। ८१- १. 'जन:' क. ग. घ. ङ. पाठ:. २. 'ठी' क. ग. घ. पाठ:. .३. 'व' ग. पाठः. ४. 'घु' ग. ङ पाठः. ५. 'च' क. ग. पाठ: