पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्यक्षरकाण्डे नानालिङ्गाध्यायः । लोके स्त्री तु जगत्यष्टाचत्वारिंशत्स्वरादिषु । छन्दोभेदेषु सुरभौ पृथिव्यां चाथ तत् त्रिषु ॥ ४६९ ॥ त्रसे चराचरे चापि मनुष्ये तु द्वयोरथ । जटावात जटी त्रि स्यात् प्लक्षवृक्षे तु पुंस्ययम् ॥ ४७० ।। जवी वेगवति त्रिः स्याद् द्वे तु वातप्रमीमृगे । जालं गवाक्षभेदे क्ली पुष्पक्षारकवृन्दयोः ॥ ४७१ ॥ आनाये कपटे चापि भारताद् दक्षिणे क्वचित् । वर्षात् स्यादन्तरद्वीपे मर्त्यजात्यन्तरे पुनः ॥ ४७२ ॥ ‡विप्रीवैदेहजे द्वे स्यात् पटोल्यां तु स्त्रियामियम् । जाली जारस्तु नादित्ये तथैवोपपतावथ ॥ ४७३ ॥ अविवाह्यासु कन्यासु या स्यात् कन्याप्रसूतिजा | कन्या तस्यां स्त्रियां जारी हिमवद्दुहितर्यपि ॥ ४७४ ॥ क्लीबं तु रक्तकुमुदे जातं त्वस्त्री कदम्बके । त्रिरुत्पन्ने जन्मनि क्ली जामिस्तु स्त्री कुलस्त्रियाम् ॥ ४७५ ।। तृणेऽङ्गुलौ च स्वसरि नीवृद्भेदे च कुत्रचित् । जामि तु क्ली जलेऽभ्यासात् समानगुणवस्तुनः ॥ ४७६ ॥ आलस्ये चेतसो जानुस्त्वस्त्री द्वात्रिंशदङ्गुले । मानभेदेऽप्यूरुजङ्घासन्धौ चाप्यथ जालिवाक् ॥ ४७७ ॥ त्रिषु जालवति द्वे तु दाशे स्यात् स्त्री तु जालिनी । पिप्पल्यां चित्रशालायां जिह्मं तु कुटिले त्रिषु ॥ ४७८ ॥ अलसे क्ली तु पापे द्वे सर्पे क्ली तु जितं जये । त्रिषु तु स्वीकृते तत् स्याद् युद्धभग्नाभिभूतयोः ॥ ४७९ ॥ १. 'घु' ख. ग. पाठः, + 'जालं वैदेहकाद् विप्रा' (पु. ७४. श्लो, ३३) इति तु वैजयन्ती । ८३