पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ नानार्थार्णवसंक्षेपे जिमी द्वे शकुनौ कश्चित् त्वाह ना क्रोधकालयोः | इति जिष्णुस्तु ना विष्णाविन्द्रे मध्यमपाण्डवे ॥ ४८० ॥ असौ च जित्वरे तु त्रिर्जित्वा त्विन्द्वेऽपि योद्धरि । ना स्त्री तु जित्वरी नद्यां वाराणस्यां च वाणिजाः ॥ ४८१ ॥ जीवो ना गीष्पतौ जन्तौ क्षेत्र त्रि तु जीवति । त्रये प्राणे स्त्री तु मौर्व्यां जीवन्त्याख्यलतान्तरे ॥ ४८२ ॥ स्याज्जीवनक्रियायां तु नृस्त्री छन्दोन्तरे पुनः । द्विषष्टिस्वरके क्लीवं जीरस्त्वग्न्यन्नयोः पुमान् ॥ ४८३ ॥ अजाज्यां तु नृशण्डः स्याद् द्वे त्वश्वे जीर्विवाक् पुनः । टक्के ना शकटे द्रव्ये गुल्मे चाथ द्वयोः पशौ ॥ ४८४ ॥ मद्रौ च चटके चाथ जीवन् स्यात् प्राणति त्रिषु । जीवन्ती तु स्त्रियां जीवासंज्ञशाकलतान्तरे ॥ ४८५ ॥ ज्योतिष्मतीगुडूच्योश्च जूर्णस्तु स्यान्नलिङ्गकः । वज्रेऽपि यावनालेऽपि त्रि तु वृद्धे स्त्रियां पुनः ॥ ४८६ ॥ जूर्णा स्याद् बल्बजेष्वेषा जूर्णिस्तु स्त्री ज्वरे ऋषि । शरीरे च पुमांस्त्वेष आदित्ये च विरिञ्चने ॥ ४८७ ॥ समीरणे हुतवहे भेद्यलिङ्गं तु सत्वरे । ज्येष्ठस्तु पूर्वजे वृद्धतमे शस्ततमे त्रिषु ॥ ४८८ ॥ त्रपुह्विबेरयोस्तु क्ली स्याल्लोहे नीलिकाह्वये । अपि द्वयोस्तु हंसेऽथ ज्येष्ठा स्त्री शम्भुशक्तिषु ॥ ४८९ ॥ नवस्वेकत्र चालक्ष्मीगृहगोलिकयोरपि । इन्द्रदैवतनक्षत्रेऽप्यथ ज्यैष्ठी स्त्रियामियम् ॥ ४९० ॥ ज्येष्ठानक्षत्रसंयुक्तपौर्णमास्यां पुमांस्तु सः । शुक्रमासे त्रि तु ज्येष्ठसम्बन्धिन्यथ जैत्रवाक् ॥ ४९१ ॥ १ 'पा' ख. पाठः, वाजिनाम्' ग. पाठः, २. 'अस्तु' क. ग. घ. इ. पाठः,