पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । पृष्ठवंशाधरे त्रिस्तु त्रयाणां निवहेऽथ ना । शालङ्कायनसंज्ञेषु मुनिभेदेषु भूम्नि च ॥ १३९ ॥ तिर्यक् तु साचिभेदे त्रिर्नरं त्वाह पशु॒ष्वमुम् । त्रिवृत् स्त्री त्रिवृतासंज्ञलताभेदेऽथ पुंसि सः ॥ १४० ॥ नवसङ्ख्यात्मके स्तोमे त्रि तु स्तोत्रे च तद्वति । तद्युक्तेऽप्यैहरादौ स्याद् रज्ज्वादौ त्रिगुणे तथा ॥ १४१ ॥ तीर्थमस्त्री पुण्यजले पुण्यक्षेत्रेऽध्वरे भगे । जलावगाहमार्गे च मन्त्राद्यष्टादशस्वपि ॥ ५४२ ॥ शास्त्रे निदाने योग्ये च स्त्री पुष्पे दर्शनेष्वपि । उपाध्यायेऽप्युपाये च प्राहाचार्यकुलेऽपरः ॥ ५४३ ॥ नदीष्वन्योऽथ तीक्ष्णोऽस्त्री विषे क्लीबं तु संयुगे । गरे चाप्यजयोऽवादील्लोहे कालायसाह्वये ॥ ५४४ ॥ अयोभेदे परे पुंसि त्वौष्ण्ये तीक्ष्णार्जकाह्वये । स्तम्बे च चारभेदे चातिहिंसाकारधारिणि ॥ ५४५ ॥ सूर्येऽथ स्त्री वचायां स्यात् तीक्ष्णा त्रिर्निशितोष्णयोः । आत्मत्यजि च तीव्रं तु त्रि (तू ?षू )त्कृष्टनितान्तयोः ॥ १४६ ॥ उष्णे च क्ली त्वसत्त्वेऽथ तीरं कूले नपुंसकम् । तीरी तु शरॅभेदे स्त्री योऽल्पो वेगसमन्वितः ॥ ५४७ ॥ तुङ्गस्तु पुंसि पुन्नागद्रुमे प्रांशी तु स त्रिषु । स्त्रियां तु तुङ्गा स्याद् वंशरोचनासंज्ञभेषजे ॥ ५४८ ॥ अजगन्धाह्रयस्तम्बे पुनस्तुङ्गी पुमान् पुनः । तुग्रो यवे वरिष्ठे तु त्रिरन्नाकाशयोस्तु नप् ॥ ५४९ ॥ तुत्थं रसाञ्जने क्लीबं नीलीसंज्ञौषधौ तु सा । सूक्ष्मैलायां च तुत्था स्त्री रथचक्रस्य तु स्त्रियाम् || ५५० ॥ १. 'व्यवहारादौ र' ग. पाठः. २. 'का' ग. पाठः, ३. 'च' क. घ. पाठः, न्यपि च क. घ. ङ, पाठः. ५. 'क' क. ख. घ. पाठः. ४.