पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

मानार्थार्णवसंक्षेपे तुम्बा नाभावलाब्वां तु तुम्बी तुम्बं तु तत्फले । क्लीबं तुच्छ्रं तु शून्ये त्रिष्वसुखे तु नपुंसकम् ॥ ९९१ ॥ तुञ्जस्तु दाने वज्रे च बलादानादिके च ना । तुजा तु रक्षणे स्त्री स्वाद्धिंसायां तु नरस्त्रियोः ॥ ५५२ ॥ तुन्नस्तु व्यथिते त्रि स्यान्नान्दीवृक्षे तु पुंस्ययम् । तुष्टस्तु नान्दीवृक्षे ना तुष्टौ क्ली तद्वति त्रिषु ॥ ५५३ ॥ तुषस्तु पुंसि धान्यानां त्वचि तत्सदृशे तथा । हिरण्यादेश्च शकले विभीतकतरावपि ॥ १५४ ॥ तत्फले क्ली तुटिस्तु स्त्री पुस्यप्येके प्रचक्षते । वाद्यभेदे लवे चाल्पकालभेदे च संशये ॥ ५५५ ॥ सूक्ष्मैलायां च ना त्वेष तुटतौ स्त्री पुनस्तुरिः । तन्तुवायोपकरणभेदे पुंसि तु वारिधौ ॥ १५६ ॥ तुतोर्तिघातौ च क्ली तु तूयं तोये द्रुते त्रिषु । तूर्योऽस्त्री वाद्यनिर्घोषे स तु वाद्ये नपुंसकम् ॥ ५५७॥ तूरो ना वाद्यनिर्घोषे गतित्वरणहिंसयोः । पुनः स्त्रीपुंसयोस्तूरा तूषं तु स्यान्नपुंसकम् ॥ ११८ ॥ वासोदशायां तूषा तु तुष्टौ स्त्री पुंसयोरथ । तूर्णं त्रिषु स्यात् त्वरिते हिंसिते क्ली तु हिंसने ॥ ११९ ॥ तृप्तं तु नपि षट्षष्टिस्वरे छन्दोन्तरे तथा । तृप्तौ त्रि तु स्यात् प्रीते च सुहिते चाथ तृप्रवाक् || १६० ॥ क्ली पापदुःखयोर्ना तु पुरोडाशे तृणं पुनः । क्लीवं स्यान्मल्लिकाभेदे सुरूपासंज्ञकेऽथ तत् ॥ १६१ ॥ दूर्वायवेक्षुप्रभृतिक्षुद्रस्थावरजातिषु । नृशण्डयोरथ पुमांस्तेरः कतकपादपे ॥ १६२ ॥